SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १. पाथिकसुत्तं भुञ्जमानो तथागते अरहन्ते सम्मासम्बुद्धे आसादेतब्बं मञ्ञसि । के च छवे पाथिकपुत्ते, का च तथागतानं अरहन्तानं सम्मासम्बुद्धानं आसादना'ति । (३.१.३२-३५) ३२. “ यतो खो, भग्गव, जालियो दारुपत्तिकन्तेवासी इमिनापि ओपम्मेन नेव असक्खि अचेलं पाथिकपुत्तं तम्हा आसना चावेतुं । अथ तं परिसं आगन्त्वा एवमारोचेसि – ‘पराभूतरूपो, भो, अचेलो पाथिकपुत्तो 'आयामि आवुसो, आयामि आवुसो'ति वत्वा तत्थेव संसप्पति, न सक्कोति आसनापि वुट्ठातु 'न्ति । ३३. “एवं वुत्ते, अहं, भग्गव, तं परिसं एतदवोचं - 'अभब्बो खो, आवुसो, अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठि अप्पटिनिस्सज्जित्वा मम सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठि अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्य । सचेपायस्मन्तानं लिच्छवीनं एवमस्स- मयं अचेलं पाथिकपुत्तं वरत्ताहि बन्धित्वा नागेहि आविञ्छेय्यामाति । ता वरता छिज्जेय्युं पाथिकपुत्तो वा । अभब्बो पन अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठि अप्पटिनिस्सज्जित्वा मम सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स - अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठि अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्या'ति । 1 Jain Education International १९ ३४. “अथ ख्वाहं, भग्गव, तं परिसं धम्मिया कथाय सन्दस्सेसिं समादपेसिं समुत्तेजेसिं सम्पहंसेसिं, तं परिसं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा महाबन्धना मोक्खं करित्वा चतुरासीतिपाणसहस्सानि महाविदुग्गा उद्धरित्वा तेजोधातुं समापज्जित्वा सत्ततालं वेहासं अब्भुग्गन्त्वा अञ्ञ सत्ततालम्पि अच्चिं अभिनिम्मिनित्वा पज्जलित्वा धूमायित्वा महावने कूटागारसालायं पच्चुट्ठासिं । 19 ww ३५. “अथ खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो अहं, भग्गव, सुनक्खत्तं लिच्छविपुत्तं एतदवोचं - 'तं किं मञ्ञसि, सुनक्खत्त, यथेव ते अहं अतेलं पाथिकपुत्तं आरब्भ ब्याकासिं, तथेव तं विपाकं अञ्ञथा वा'ति ? 'यथेव में, भन्ते, भगवा अचेलं पाथिकपुत्तं आरब्भ ब्याकासि, तथेव तं विपाकं. नो अञ्ञथा'ति । For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy