SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ (३.१.१२-१४) १.पाथिकसुत्तं बहुपुत्तं नाम चेतियं तं नातिक्कमेय्य'न्ति । सो इमेसं सत्तन्नं वतपदानं समादानहेतु लाभग्गप्पत्तो चेव यसग्गप्पत्तो च वज्जिगामे । १२. “अथ खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो येन अचेलो कळारमट्टको तेनुपसङ्कमि; उपसङ्कमित्वा अचेलं कळारमट्टकं पञ्हं अपुच्छि । तस्स अचेलो कळारमट्टको पऽहं पुट्ठो न सम्पायासि । असम्पायन्तो कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासि । अथ खो, भग्गव, सुनक्खत्तस्स लिच्छविपुत्तस्स एतदहोसि - ‘साधुरूपं वत भो अरहन्तं समणं आसादिम्हसे | मा वत नो अहोसि दीघरत्तं अहिताय दुक्खाया'ति । १३. “अथ खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो अहं. भग्गव. सनक्खत्तं लिच्छविपत्तं एतदवोचं- 'त्वम्पि नाम, मोघपूरिस, समणो सक्यपत्तियो पटिजानिस्ससी'ति ! 'किं पन मं, भन्ते, भगवा एवमाह - त्वम्पि नाम, मोघपुरिस, समणो सक्यपुत्तियो पटिजानिस्ससी'ति? 'ननु त्वं, सुनक्खत्त, अचेलं कळारमट्टकं उपसङ्कमित्वा पञ्हं अपुच्छि। तस्स ते अचेलो कळारमट्टको पहं पुट्ठो न सम्पायासि, असम्पायन्तो कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासि । तस्स ते एतदहोसि - 'साधुरूपं वत, भो, अरहन्तं समणं आसादिम्हसे । मा वत नो अहोसि दीघरत्तं अहिताय दुक्खाया'ति । ‘एवं, भन्ते । किं पन, भन्ते, भगवा अरहत्तस्स मच्छरायती'ति ? _ 'न खो अहं, मोघपुरिस, अरहत्तस्स मच्छरायामि, अपि च तुम्हेवेतं पापकं दिट्ठिगतं उप्पन्नं, तं पजह । मा ते अहोसि दीघरत्तं अहिताय दुक्खाय । यं खो पनेतं, सुनक्खत्त, मञ्जसि अचेलं कळारमट्टकं - 'साधुरूपो अयं समणो'ति, सो नचिरस्सेव परिहितो सानुचारिको विचरन्तो ओदनकुम्मासं भुञ्जमानो सब्बानेव वेसालियानि चेतियानि समतिक्कमित्वा यसा निहीनो कालं करिस्सती'ति । अथ खो, भग्गव, अचेलो कळारमट्टको नचिरस्सेव परिहितो सानुचारिको विचरन्तो ओदनकुम्मासं भुञ्जमानो सब्बानेव वेसालियानि चेतियानि समतिक्कमित्वा यसा निहीनो कालमकासि ।। १४. “अस्सोसि खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो- 'अचेलो किर कळारमट्टको परिहितो सानुचारिको विचरन्तो ओदनकुम्मासं भुञ्जमानो सब्बानेव वेसालियानि चेतियानि समतिक्कमित्वा यसा निहीनो कालङ्कतो'ति । अथ खो, भग्गव, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy