SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.१.२-४) २. अथ खो भगवा येन भग्गवगोत्तस्स परिब्बाजकस्स आरामो, येन भग्गवगोत्तो परिब्बाजको तेनुपसङ्कमि । अथ खो भग्गवगोत्तो परिब्बाजको भगवन्तं एतदवोच – “एतु खो, भन्ते, भगवा। स्वागतं, भन्ते, भगवतो । चिरस्सं खो, भन्ते, भगवा इमं परियायमकासि यदिदं इधागमनाय । निसीदतु, भन्ते, भगवा, इदमासनं पञत्त"न्ति । निसीदि भगवा पञत्ते आसने । भग्गवगोत्तोपि खो परिब्बाजको अञ्जतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो भग्गवगोत्तो परिब्बाजको भगवन्तं एतदवोच - "पुरिमानि, भन्ते, दिवसानि पुरिमतरानि सुनक्खत्तो लिच्छविपुत्तो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं एतदवोच- ‘पच्चक्खातो दानि मया, भग्गव, भगवा । न दानाहं भगवन्तं उद्दिस्स विहरामी'ति । कच्चेतं, भन्ते, तथेव, यथा सुनक्खत्तो लिच्छविपुत्तो अवचा"ति ? तथैव खो एतं, भग्गव, यथा सुनक्खत्तो लिच्छविपुत्तो अवच ।। ३. “पुरिमानि, भग्गव, दिवसानि पुरिमतरानि सुनक्खत्तो लिच्छविपुत्तो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो मं एतदवोच - ‘पच्चक्खामि दानाहं, भन्ते, भगवन्तं । न दानाहं, भन्ते, भगवन्तं उद्दिस्स विहरिस्सामी'ति । ‘एवं वुत्ते, अहं, भग्गव, सुनक्खत्तं लिच्छविपुत्तं एतदवोचं- 'अपि नु ताहं, सुनक्खत्त, एवं अवचं, एहि त्वं, सुनक्खत्त, ममं उद्दिस्स विहराही'ति ? 'नो हेतं, भन्ते' । 'त्वं वा पन मं एवं अवच - अहं, भन्ते, भगवन्तं उद्दिस्स विहरिस्सामी'ति ? 'नो हेतं, भन्ते' । 'इति किर, सुनक्खत्त, नेवाहं तं वदामि- 'एहि त्वं, सनक्खत्त, ममं उहिस्स विहराही'ति । नपि किर मं त्वं वदेसि'अहं, भन्ते, भगवन्तं उद्दिस्स विहरिस्सामी'ति । एवं सन्ते, मोघपुरिस, को सन्तो कं पच्चाचिक्खसि ? पस्स, मोघपुरिस, यावञ्च ते इदं अपरद्ध'न्ति । ४. 'न हि पन मे, भन्ते, भगवा उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करोती'ति । 'अपि नु ताहं, सुनक्खत्त, एवं अवचं- एहि त्वं, सुनक्खत्त, ममं उद्दिस्स विहराहि, अहं ते उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करिस्सामी'ति ? 'नो हेतं, भन्ते'। 'त्वं वा पन मं एवं अवच - अहं, भन्ते, भगवन्तं उद्दिस्स विहरिस्सामि, भगवा मे उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करिस्सती'ति ? 'नो हेतं, भन्ते' । ‘इति किर, सुनक्खत्त, नेवाहं तं वदामि - ‘एहि त्वं, सुनक्खत्त, ममं उद्दिस्स विहराहि, अहं ते उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करिस्सामी'ति; नपि किर मं त्वं वदेसि - ‘अहं, भन्ते, भगवन्तं उद्दिस्स विहरिस्सामि, भगवा मे उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करिस्सती'ति । एवं सन्ते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy