SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २४८ दीघनिकायो-३ (३.११.३६०-३६०) "पुन चपरं, आवुसो, भिक्खु आरद्धवीरियो विहरति...पे०... कुसलेसु धम्मेसु । यंपावुसो, भिक्खु...पे०... । अयम्पि धम्मो नाथकरणो । “पुन चपरं, आवुसो, भिक्खु सतिमा होति, परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता। यंपावुसो, भिक्खु...पे०... । अयम्पि धम्मो नाथकरणो। “पुन चपरं, आवुसो, भिक्खु पञवा होति उदयत्थगामिनिया पञ्जाय समन्त्रागतो, अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया। यंपावुसो, भिक्खु...पे०... । अयम्पि धम्मो नाथकरणो । इमे दस धम्मा बहुकारा । (ख) “कतमे दस धम्मा भावेतब्बा ? दस कसिणायतनानि- पथवीकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं । आपोकसिणमेको सञ्जानाति...पे०... । तेजोकसिणमेको सञ्जानाति । वायोकसिणमेको सञ्जानाति । नीलकसिणमेको सञ्जानाति । पीतकसिणमेको सञ्जानाति । लोहितकसिणमेको सञ्जानाति । ओदातकसिणमेको सञ्जानाति । आकासकसिणमेको सञ्जानाति । विज्ञाणकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं । इमे दस धम्मा भावेतब्बा । (ग) “कतमे दस धम्मा परि य्या? दसायतनानि- चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोठुब्बायतनं । इमे दस धम्मा परि य्या । (घ) “कतमे दस धम्मा पहातब्बा ? दस मिच्छत्ता- मिच्छादिवि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि, मिच्छाञाणं, मिच्छाविमुत्ति । इमे दस धम्मा पहातब्बा।। (ङ) “कतमे दस धम्मा हानभागिया ? दस अकुसलकम्मपथा- पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठि । इमे दस धम्मा हानभागिया । 248 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy