SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २३४ दीघनिकायो-३ (३.११.३५८-३५८) __"पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो चत्तारो सतिपट्टाना भाविता होन्ति सुभाविता । यंपावुसो...पे०... “खीणा मे आसवा'ति । “पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि । यंपावुसो...पे०... “खीणा मे आसवा''ति । “पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो सत्त बोज्झङ्गा भाविता होन्ति सुभाविता । यंपावुसो...पे०... “खीणा मे आसवा''ति । “पुन चपरं, आवुसो, खीणासवस्स भिक्खुनो अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो । यंपावुसो, खीणासवस्स भिक्खुनो अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति- “खीणा मे आसवा''ति । इमे सत्त धम्मा सच्छिकातब्बा। “इतिमे सत्तति धम्मा भूता तच्छा तथा अवितथा अनञथा सम्मा तथागतेन अभिसम्बुद्धा । पठमभाणवारो निहितो। अट्ठ धम्मा ३५८. “अट्ठ धम्मा बहुकारा...पे०... अट्ठ धम्मा सच्छिकातब्बा । (क) “कतमे अट्ठ धम्मा बहुकारा ? अट्ट हेतू अट्ठ पच्चया आदिब्रह्मचरियिकाय पाय अप्पटिलद्धाय पटिलाभाय पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्ति । कतमे अट्ठ ? इधावुसो, भिक्खु सत्थारं उपनिस्साय विहरति अञ्जतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्टितं होति पेमञ्च 234 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy