SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २३२ दीघनिकायो-३ “सन्तावुसो, सत्ता नानत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता । अयं दुतिया विञ्ञाणट्ठिति । " सन्तावुसो, सत्ता एकत्तकाया नानत्तसञ्ञिनो, सेय्यथापि देवा आभस्सरा । अयं ततिया विञ्ञाणद्विति । “सन्तावुसो, सत्ता एकत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा सुभकिण्हा । अयं चतुथी विञट्ठिति । (३.११.३५७-३५७) “सन्तावुसो, सत्ता सब्बसो रूपसञ्जनं समतिक्कमा...पे०... आकासो’ति आकासानञ्चायतनूपगा । अयं पञ्चमी विञ्ञाणट्ठिति । " सन्तावुसो, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म “ अनन्तं विञ्ञाण "न्ति विञ्ञाणञ्चायतनूपगा । अयं छट्ठी विञ्ञाणट्ठिति । " सन्तावुसो, सत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची" ति आकिञ्चञ्ञायतनूपगा । अयं सत्तमी विञ्ञाणट्ठिति । इमे सत्त धम्मा परिञेय्या । (ङ) " कतमे सत्त धम्मा हानभागिया ? सत्त असद्धम्माहोति, अहिरिको होति, अनोत्तप्पी होति, अप्पस्सुतो होति, होति, दुप्पञ्ञ होति । इमे सत्त धम्मा हानभागिया । (घ) “ कतमे सत्त धम्मा पहातब्बा ? सत्तानुसया - कामरागानुसयो, पटिघानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, मानानुसयो, भवरागानुसयो, अविज्जानुयो । इमे त् धम्मा पहातब्बा । Jain Education International “अनन्तो 232 इधावुसो, भिक्खु सद्धो (च) “ कतमे सत्त धम्मा विसेसभागिया ? सत्त सद्धम्माहोति, हिरिमा होति, ओत्तप्पी होति, बहुस्सुतो होति, आरद्धवीरियो होति, उपट्ठितस्सति होति, पञ्ञवा होति । इमे सत्त धम्मा विसेसभागिया । For Private & Personal Use Only इधावुसो, भिक्खु अस्सद्धो कुसीतो होति, मुट्ठस्सति www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy