SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (३.११.३५६-३५६) ११. दसुत्तरसुत्तं २२७ सुप्पटिविद्धं पञ्जाय । तथा तथा सो तस्मिं धम्मे अत्थप्पटिसंवेदी च होति धम्मपटिसंवेदी च । तस्स अत्थप्पटिसंवेदिनो धम्मपटिसंवेदिनो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति । इदं पञ्चमं विमुत्तायतनं । इमे पञ्च धम्मा अभिशेय्या । (ञ) “कतमे पञ्च धम्मा सच्छिकातब्बा ? पञ्च धम्मक्खन्धा- सीलक्खन्धो, समाधिक्खन्धो, पाक्खन्धो, विमुत्तिक्खन्धो, विमुत्तित्राणदस्सनक्खन्धो । इमे पञ्च धम्मा सच्छिकातब्बा। ___ "इति इमे पास धम्मा भूता तच्छा तथा अवितथा अनञथा सम्मा तथागतेन अभिसम्बुद्धा। छ धम्मा ३५६. “छ धम्मा बहुकारा...पे०... छ धम्मा सच्छिकातब्बा । (क) “कतमे छ धम्मा बहुकारा ? छ सारणीया धम्मा। इधावुसो, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्टितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति । “पुन चपरं, आवुसो, भिक्खुनो मेत्तं वचीकम्म...पे०... एकीभावाय संवत्तति । "पुन चपरं, आवुसो, भिक्खुनो मेत्तं मनोकम्म...पे०... एकीभावाय संवत्तति । “पुन चपरं, आवुसो, भिक्खु ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि, तथारूपेहि लाभेहि अप्पटिविभत्तभोगी होति सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी, अयम्पि धम्मो सारणीयो...पे०... एकीभावाय संवत्तति । "पुन चपरं, आवुसो, भिक्खु, यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विझुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, 227 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy