SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २०४ दीघनिकायो-३ (३.१०.३३६-३३७) पारिपूरि, तस्स मे कायो लहुको कम्मो , हन्दाहं वीरियं आरभामि...पे०... सो वीरियं आरभति...पे०... । इदं पञ्चमं आरम्भवत्थु । "पुन चपरं, आवुसो, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। तस्स एवं होति- अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो बलवा कम्मो , हन्दाहं वीरियं आरभामि...पे०... सो वीरियं आरभति...पे०... । इदं छटुं आरम्भवत्थु । "पुन चपरं, आवुसो, भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो। तस्स एवं होति - उप्पन्नो खो मे अयं अप्पमत्तको आबाधो, ठानं खो पनेतं विज्जति यं मे आबाधो पवड्डेय्य, हन्दाहं वीरियं आरभामि...पे०... सो वीरियं आरभति...पे०... । इदं सत्तमं आरम्भवत्थु । "पुन चपरं, आवुसो, भिक्खु गिलाना बुट्ठितो होति अचिरवुट्टितो गेलञा । तस्स एवं होति- “अहं खो गिलाना बुट्ठितो अचिरवुट्ठितो गेलञा, ठानं खो पनेतं विज्जति यं मे आबाधो पच्चुदावत्तेय्य, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया''ति! सो वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय । इदं अट्ठमं आरम्भवत्थु । ३३६. “अट्ठ दानवत्थूनि । आसज्ज दानं देति, भया दानं देति, “अदासि मे"ति दानं देति, “दस्सति मे''ति दानं देति, “साहु दान''न्ति दानं देति, “अहं पचामि, इमे न पचन्ति, नारहामि पचन्तो अपचन्तानं दानं न दातु"न्ति दानं देति, “इदं मे दानं ददतो कल्याणो कित्तिसद्दो अब्भुग्गच्छती"ति दानं देति । चित्तालङ्कार-चित्तपरिक्खारत्थं दानं देति । ३३७. “अट्ठ दानूपपत्तियो । इधावुसो, एकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं । सो यं देति तं पच्चासीसति । सो पस्सति खत्तियमहासालं वा ब्राह्मणमहासालं वा गहपतिमहासालं वा पञ्चहि कामगुणेहि समप्पितं समझीभूतं परिचारयमानं । तस्स एवं होति- “अहो वताहं 204 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy