SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.१०.३२६-३२६) ___“छ धातुयो- पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विज्ञआणधातु। ३२६. “छ निस्सरणिया धातुयो। इधावुसो, भिक्खु एवं वदेय्य - “मेत्ता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्टिता परिचिता सुसमारद्धा, अथ च पन मे ब्यापादो चित्तं परियादाय तिकृती"ति । सो “मा हेवं", तिस्स वचनीयो, "मायस्मा एवं अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य । अट्ठानमेतं, आवुसो, अनवकासो, यं मेत्ताय चेतोविमुत्तिया . भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुहिताय परिचिताय सुसमारद्धाय । अथ च पनस्स ब्यापादो चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति। निस्सरणं हेतं, आवुसो, ब्यापादस्स, यदिदं मेत्ता चेतोविमुत्ती"ति। “इध पनावुसो, भिक्खु एवं वदेय्य – “करुणा हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा | अथ च पन मे विहेसा चित्तं परियादाय तिकृती"ति, सो “मा हेवं" तिस्स वचनीयो “मायस्मा एवं अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य । अट्ठानमेतं आवुसो, अनवकासो, यं करुणाय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थकताय अनूद्विताय परिचिताय सुसमारद्धाय, अथ च पनस्स विहेसा चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति । निस्सरणं हेतं, आवुसो, विहेसाय, यदिदं करुणा चेतोविमुत्ती''ति । “इध पनावुसो, भिक्खु एवं वदेय्य – “मुदिता हि खो मे चेतोविमुत्ति. भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा । अथ च पन मे अरति चित्तं परियादाय तिद्वती''ति, सो “मा हेवं" तिस्स वचनीयो “मायस्मा एवं अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य । अट्ठानमेतं, आवुसो, अनवकासो, यं मुदिताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुहिताय परिचिताय सुसमारद्धाय, अथ च पनस्स अरति चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति । निस्सरणं हेतं, आवुसो, अरतिया, यदिदं मुदिता चेतोविमुत्ती''ति । 196 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy