SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १९४ दीघनिकायो-३ (३.१०.३२४-३२४) सोतेन सदं सुत्वा। घानेन गन्धं घायित्वा । जिव्हाय रसं सायित्वा । कायेन फोटुब्बं फुसित्वा । मनसा धम्मं विज्ञाय सोमनस्सट्ठानियं धम्मं उपविचरति । रूपं “छ दोमनस्सूपविचारा। चक्खुना रूपं दिस्वा दोमनस्सट्ठानियं उपविचरति...पे०... मनसा धम्मं विज्ञाय दोमनस्सट्ठानियं धम्मं उपविचरति ।। “छ उपेक्खूपविचारा। चक्खुना रूपं दिस्वा उपेक्खाट्ठानियं रूपं उपविचरति...पे०... मनसा धम्मं विज्ञाय उपेक्खाट्ठानियं धम्मं उपविचरति । “छ सारणीया धम्मा। इधावुसो, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्टितं होति सब्रह्मचारीसु आवि चेव रहो च । अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति । “पुन चपरं, आवुसो, भिक्खुनो मेत्तं वचीकम्मं पच्चुपट्टितं होति सब्रह्मचारीसु आवि चेव रहो च। अयम्पि धम्मो सारणीयो...पे०... एकीभावाय संवत्तति । “पुन चपरं, आवुसो, भिक्खुनो मेत्तं मनोकम्मं पच्चुपट्टितं होति सब्रह्मचारीसु आवि चेव रहो च । अयम्पि धम्मो सारणीयो...पे०... एकीभावाय संवत्तति । "पुन चपरं, आवुसो, भिक्खु ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि, तथारूपेहि लाभेहि अप्पटिविभत्तभोगी होति सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी । अयम्पि धम्मो सारणीयो...पे०... एकीभावाय संवत्तति । "पुन चपरं, आवुसो, भिक्खु यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विझुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेसु सीलेसु सीलसामञ्चगतो विहरति सब्रह्मचारीहि आवि चेव रहो च । अयम्पि धम्मो सारणीयो...पे०... एकीभावाय संवत्तति । "पुन चपरं, आवुसो, भिक्खु यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिद्विसामञ्जगतो विहरति सब्रह्मचारीहि आवि 194 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy