SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १८२ दीघनिकायो-३ (३.१०.३११-३११) "चत्तारि अरहत्तफलं। सामञफलानि- सोतापत्तिफलं, सकदागामिफलं, अनागामिफलं, “चतस्सो धातुयो- पथवीधातु, आपोधातु, तेजोधातु, वायोधातु | "चत्तारो आहारा- कबळीकारो आहारो ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विज्ञाणं चतुत्थं । "चतस्सो विज्ञाणद्वितियो। रूपूपायं वा आवुसो, विज्ञाणं तिट्ठमानं तिति रूपारम्मणं रूपप्पतिद्वं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जति; वेदनूपायं वा आवुसो; विज्ञाणं तिट्ठमानं तिद्वति वेदनारम्मणं वेदनप्पतिद्वं नन्दूपसेचनं वुद्धिं विरूव्हिं वेपुल्लं आपज्जति; सञ्जूपायं वा आवुसो; विज्ञाणं तिट्ठमानं तिद्वति सञआरम्मणं सञप्पतिद्वं नन्दूपसेचन वुद्धिं विरूव्हिं वेपुल्लं आपज्जतिः सङ्घारूपायं वा, आवुसो, विज्ञाणं तिहमानं तिद्वति सङ्घारारम्मणं सङ्घारप्पतिद्वं नन्दूपसेचनं वुद्धिं विरूव्हिं वेपुल्लं आपज्जति। “चत्तारि अगतिगमनानि- छन्दागतिं गच्छति, दोसागति गच्छति, मोहागतिं गच्छति, भयागतिं गच्छति । "चत्तारो तण्हुप्पादा- चीवरहेतु वा, आवुसो, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति; पिण्डपातहेतु वा, आवुसो, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति; सेनासनहेतु वा, आवुसो, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति; इतिभवाभवहेतु वा, आवुसो, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति । "चतस्सो पटिपदा- दुक्खा पटिपदा दन्धाभिञा, दुक्खा पटिपदा खिप्पाभिञा, सुखा पटिपदा दन्धाभिञा, सुखा पटिपदा खिप्पाभिञा । “अपरापि चतस्सो पटिपदा- अक्खमा पटिपदा, खमा पटिपदा, दमा पटिपदा, समा पटिपदा। 182 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy