SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १७८ दीघनिकायो-३ (३.१०.३०७-३०७) “कतमा चावुसो, समाधिभावना भाविता बहुलीकता दिट्ठधम्मसुखविहाराय संवत्तति ? इधावुसो, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति । वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति । पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति- 'उपेक्खको सतिमा सुखविहारी'ति ततियं झानं उपसम्पज्ज विहरति । सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति । अयं, आवुसो, समाधिभावना भाविता बहुलीकता दिठ्ठधम्मसुखविहाराय संवत्तति । "कतमा चासो, समाधिभावना भाविता बहुलीकता आणदस्सनपटिलाभाय संवत्तति ? इधावुसो, भिक्खु आलोकसलं मनसि करोति, दिवासनं अधिद्वाति यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा। इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति । अयं, आवुसो समाधिभावना भाविता बहुलीकता आणदस्सनपटिलाभाय संवत्तति। "कतमा चासो, समाधिभावना भाविता बहुलीकता सतिसम्पजाय संवत्तति ? इधावुसो, भिक्खुनो विदिता वेदना उप्पज्जन्ति, विदिता उपट्टहन्ति, विदिता अन्भत्थं गच्छन्ति। विदिता सञ्जा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अन्भत्थं गच्छन्ति। विदिता वितक्का उप्पज्जन्ति, विदिता उपट्टहन्ति, विदिता अब्भत्थं गच्छन्ति। अयं, आवुसो, समाधिभावना भाविता बहुलीकता सतिसम्पजाय संवत्तति। “कतमा चासो, समाधिभावना भाविता बहुलीकता आसवानं खयाय संवत्तति ? इधावुसो, भिक्खु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति । इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो। इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो। इति सञा, इति सज्ञाय समुदयो, इति सञआय अत्थङ्गमो। इति सङ्घारा, इति सङ्घारानं समुदयो, इति सङ्घारानं अत्थङ्गमो। इति विज्ञाणं, इति विज्ञाणस्स समुदयो, इति विज्ञाणस्स अत्थङ्गमो। अयं, आवुसो, समाधिभावना भाविता बहुलीकता आसवानं खयाय संवत्तति। 178 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy