SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (३.१०.३०५-३०५) १०. सङ्गीतिसुत्तं १७१ "सीलविसुद्धि च दिट्ठिविसुद्धि च । “दिह्रिविसुद्धि खो पन यथा दिट्ठिस्स च पधानं । "संवेगो च संवेजनीयेसु ठानेसु संविग्गस्स च योनिसो पधानं । “असन्तुट्ठिता च कुसलेसु धम्मेसु अप्पटिवानिता च पधानस्मिं । "विज्जा च विमुत्ति च। "खयेजाणं अनुप्पादेजाणं। "इमे खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन द्वे धम्मा सम्मदक्खाता। तत्थ सब्बेहेव सङ्गायितब्बं, न विवदितब्द, यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरट्ठितिकं, तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । तिकं ३०५. “अत्थि खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन तयो धम्मा सम्मदक्खाता। तत्थ सब्बेहेव सङ्गायितब्बं...पे०... अत्थाय हिताय सुखाय देवमनुस्सानं । कतमे तयो ? “तीणि अकुसलमूलानि- लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं । “तीणि कुसलमूलानि - अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं । “तीणि दुच्चरितानि - कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं । 171 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy