SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १६४ दीघनिकायो-३ (३.९.२९३-२९४) २९३. “कतमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं ? “इन्दो सोमो वरुणो च, भारद्वाजो पजापति । चन्दनो कामसेट्ठो च, किन्नुघण्डु निघण्डु च ।। “पनादो ओपमञो च, देवसूतो च मातलि । चित्तसेनो च गन्धब्बो, नळो राजा जनेसभो ।। “सातागिरो हेवमतो, पुण्णको करतियो गुळो । सिवको मुचलिन्दो च, वेस्सामित्तो युगन्धरो ।। “गोपालो सुप्परोधो च, हिरि नेत्ति च मन्दियो । पञ्चालचण्डो आळवको, पज्जुन्नो सुमनो सुमुखो । दधिमुखो मणि माणिवरो दीघो, अथो सेरीसको सह ।। "इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्बं विक्कन्दितब्बं विरवितब्बं - “अयं यक्खो गण्हाति, अयं यक्खो आविसति, अयं यक्खो हेठेति, अयं यक्खो विहेठेति, अयं यक्खो हिंसति, अयं यक्खो विहिंसति, अयं यक्खो न मुञ्चती"ति । अयं खो, मारिस, आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराय । “हन्द च दानि मयं, मारिस, गच्छाम, बहुकिच्चा मयं बहुकरणीया''ति । “यस्स दानि तुम्हे, महाराजानो, कालं मञथा'ति । २९४. “अथ खो, भिक्खवे, चत्तारो महाराजा उठायासना मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसु । तेपि खो, भिक्खवे, यक्खा उट्ठायासना अप्पेकच्चे मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसु । अप्पेकच्चे मया सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा तत्थेवन्तरधायिंसु । अप्पेकच्चे येनाहं तेनञ्जलिं पणामेत्वा तत्थेवन्तरधायिंसु । अप्पेकच्चे नामगोत्तं सावेत्वा तत्थेवन्तरधायिंसु । अप्पेकच्चे तुण्हीभूता तत्थेवन्तरधायिंसु । 164 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy