SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (३.९.२८७-२८७) ९. आटानाटियसुत्तं १५७ सुरामेरयमज्जप्पमादट्ठाना वेरमणिया धम्म देसेति । येभुय्येन खो पन, भन्ते, यक्खा अप्पटिविरतायेव पाणातिपाता...पे०... अप्पटिविरता सुरामेरयमज्जप्पमादट्ठाना। तेसं तं होति अप्पियं अमनापं । सन्ति हि, भन्ते, भगवतो सावका अरञ्जवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि । तत्थ सन्ति उळारा यक्खा निवासिनो, ये इमस्मिं भगवतो पावचने अप्पसन्ना, तेसं पसादाय उग्गण्हातु, भन्ते, भगवा आटानाटियं रक्खं भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया'ति । अधिवासेसिं खो अहं, भिक्खवे, तुण्हीभावेन । अथ खो, भिक्खवे, वेस्सवणो महाराजा मे अधिवासनं विदित्वा तायं वेलायं इमं आटानाटियं रक्खं अभासि - २८७. विपस्सिस्स च नमत्थु, चक्खुमन्तस्स सिरीमतो । सिखिस्सपि च नमत्थु, सब्बभूतानुकम्पिनो ।। 'वेस्सभुस्स च नमत्थु, न्हातकस्स तपस्सिनो । नमत्थु ककुसन्धस्स, मारसेनापमद्दिनो ।। 'कोणागमनस्स नमत्थु, ब्राह्मणस्स् वुसीमतो । कस्सपस्स च नमत्थु, विप्पमुत्तस्स सब्बधि ।। 'अङ्गीरसस्स नमत्थु, सक्यपुत्तस्स सिरीमतो। यो इमं धम्म देसेसि, सब्बदुक्खापनूदनं ।। 'ये चापि निब्बुता लोके, यथाभूतं विपस्सिसुं । ते जना अपिसुणाथ, महन्ता वीतसारदा ।। 'हितं देवमनुस्सानं, यं नमस्सन्ति गोतमं । विज्जाचरणसम्पन्नं, महन्तं वीतसारदं ।। 157 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy