SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ (३.९.२८१-२८१) ९. आटानाटियसुत्तं १५३ “यत्थ यक्खा पयिरुपासन्ति, तत्थ निच्चफला रुक्खा । नाना दिजगणा युता, मयूरकोञ्चाभिरुदा । कोकिलादीहि वग्गुहि ।। "जीवजीवकसद्देत्थ, अथो ओट्ठवचित्तका । कुक्कुटका कुळीरका, वने पोक्खरसातका ।। "सकसाळिकसद्देत्थ, दण्डमाणवकानि च । सोभति सब्बकालं सा, कुवेरनळिनी सदा ।। "इतो सा उत्तरा दिसा, इति नं आचिक्खती जनो । यं दिसं अभिपालेति, महाराजा यसस्सि सो ।। "यक्खानञ्च अधिपति, कुवेरो इति नामसो । रमती नच्चगीतेहि, यक्खेहेव पुरक्खतो ।। "पुत्तापि तस्स बहवो, एकनामाति मे सुतं । असीति दस एको च, इन्दनामा महब्बला ।। "ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं । दूरतोव नमस्सन्ति, महन्तं वीतसारदं ।। "नमो ते पुरिसाजञ, नमो ते पुरिसुत्तम । कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति | सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे ।। "जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं । विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतम"न्ति ।। 153 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy