SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (३.९.२८१-२८१) ९. आटानाटियसुत्तं १५१ "नागानञ्च अधिपति, विरूपक्खोति नामसो । रमती नच्चगीतेहि, नागेहेव पुरक्खतो ।। "पुत्तापि तस्स बहवो, एकनामाति मे सुतं । असीति दस एको च, इन्दनामा महब्बला ।। ते चापि बुद्ध दिस्वान, बुद्धं आदिच्चबन्धुनं । दूरतोव नमस्सन्ति, महन्तं वीतसारदं ।। "नमो ते पुरिसाजञ, नमो ते पुरिसुत्तम । कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति । सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे ।। “जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं । विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतमं ।। २८१. “येन उत्तरकुरुव्हो, महानेरु सुदस्सनो । मनुस्सा तत्थ जायन्ति, अममा अपरिग्गहा ।। “न ते बीजं पवपन्ति, नपि नीयन्ति नङ्गला । अकट्ठपाकिमं सालिं, परिभुञ्जन्ति मानुसा ।। "अकणं अथुसं सुद्धं, सुगन्धं तण्डुलप्फलं । तुण्डिकीरे पचित्वान, ततो भुञ्जन्ति भोजनं ।। "गाविं एकखुरं कत्वा, अनुयन्ति दिसोदिसं । पसु एकखुरं कत्वा, अनुयन्ति दिसोदिसं ।। "इत्थिं वा वाहनं कत्वा, अनुयन्ति दिसोदिसं । पुरिसं वाहनं कत्वा, अनुयन्ति दिसोदिसं ।। 151 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy