SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (३.९.२७८-२७९) ९. आटानाटियसुत्तं १४९ २७८. “यतो उग्गच्छति सूरियो, आदिच्चो मण्डली महा । यस्स चुग्गच्छमानस्स, संवरीपि निरुज्झति । यस्स चुग्गते सूरिये, दिवसोति पवुच्चति ।। "रहदोपि तत्थ गम्भीरो, समुद्दो सरितोदको । एवं तं तत्थ जानन्ति, समुद्दो सरितोदको ।। "इतो सा पुरिमा दिसा, इति नं आचिक्खती जनो । यं दिसं अभिपालेति, महाराजा यसस्सि सो ।। "गन्धब्बानं अधिपति, धतरट्ठोति नामसो । रमती नच्चगीतेहि, गन्धब्बेहि पुरक्खतो ।। "पुत्तापि तस्स बहवो, एकनामाति मे सुतं । असीति दस एको च, इन्दनामा महब्बला ।। ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं । दूरतोव नमस्सन्ति, महन्तं वीतसारदं ।। "नमो ते पुरिसाजञ, नमो ते पुरिसुत्तम । कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति । सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे ।। "जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं । विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतमं ।। २७९.येन पेता पवुच्चन्ति, पिसुणा पिट्ठिमंसिका । पाणातिपातिनो लुद्दा, चोरा नेकतिका जना ।। 149 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy