SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १४० पापा च मित्ता सुकदरियता च, "पापमित्तो पापसखो, दीघनिकायो-३ एते छ ठाना पुरिसं धंसयन्ति । । अस्मा लोका परम्हा च, पापआचारगोचरो | उभया धंसते नरो ।। " अक्खित्थियो वारुणी नच्चगीतं, दिवा सोप्पं पारिचरिया अकाले । पापा च मित्ता सुकदरियता च, एते छ ठाना पुरिसं धंसयन्ति । । "अक्खेहि दिब्बन्ति सुरं पिवन्ति, निहीनसेवी न च वुद्धसेवी, Jain Education International यन्तित्थियो पाणसमा परेसं । निहीयते काळपक्खेव चन्दो || “यो वारुणी अद्धनो अकिञ्चनो, पिपासो पिवं पपागतो । उदकमिव इणं विगाहति, अकुलं काहिति खिप्पमत्तनो ।। "न दिवा सोप्पसीलेन, रत्तिमुट्ठानदेस्सिना । निच्चं मत्तेन सोण्डेन, सक्का आवसितुं घरं । । “अतिसीतं अतिउण्हं, अतिसायमिदं अहु । इति विस्सट्टकम्मन्ते, अत्था अच्चेन्ति माणवे । । 140 For Private & Personal Use Only (३.८.२५३-२५३) www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy