SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १३४ दीघनिकायो-३ (३.७.२४१-२४१) “सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो। बुद्धो समानो किं लभति ? सुचिपरिवारो होति, सुचिस्स होन्ति परिवारा, भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा असुरा नागा गन्धब्बा । बुद्धो समानो इदं लभति" | एतमत्थं भगवा अवोच । २४१. तत्थेतं वुच्चति - "मिच्छाजीवञ्च अवस्सजि समेन वुत्तिं, सुचिना सो जनयित्थ धम्मिकेन । अहितमपि च अपनुदि, हितमपि च बहुजनसुखञ्च अचरि ।। "सग्गे वेदयति नरो सुखप्फलानि, करित्वा निपुणेभि विदूहि सब्भि । वण्णितानि तिदिवपुरवरसमो, अभिरमति रतिखिड्डासमङ्गी ।। "लद्धानं मानुसकं भवं ततो, चवित्वान सुकतफलविपाकं । सेसकेन पटिलभति लपनजं, सममपि सुचिसुसुक्कं ।। "तं वेय्यजनिका समागता बहवो, ब्याकंसु निपुणसम्मता मनुजा । सुचिजनपरिवारगणो भवति, दिजसमसुक्कसुचिसोभनदन्तो ।। "रो होति बहुजनो, सुचिपरिवारो महतिं महिं अनुसासतो । 134 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy