SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ (३.७.२२१-२२१) ७. लक्खणसुत्तं समानो किं लभति ? पहूतपुत्तो होति, अनेकसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना । बुद्धो समानो इदं लभति" । एतमत्थं भगवा अवोच । २२१. तत्थेतं वुच्चति - " पुरे पुरत्था पुरिमासु जातिसु, चिरप्पनट्टे सुचिरप्पवासिनो । आती सुहज्जे सखिनो समानयि, समङ्गिकत्वा अनुमोदिता अहु ।। “सो तेन कम्मेन दिवं समक्कमि, सुखञ्च खिड्डारतियो च अन्वभि । ततो चवित्वा पुनरागतो इध, कोसोहितं विन्दति वत्थछादियं । । पहूतपुत्तो भवती तथाविधो, परोसहस्सञ्च भवन्ति अत्रजा । सूरा च वीरा च अमित्ततापना, गिहिस्स पीतिजनना पियंवदा ।। Jain Education International बहूतरा पब्बजितस्स इरियतो, भवन्ति पुत्ता वचनानुसारिनो । गिहिस्स वा पब्बजितस्स वा पुन, तं लक्खणं जायति तदत्थजोतक "न्ति । । पठमभाणवारो निट्ठितो । 121 For Private & Personal Use Only १२१ www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy