SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ (३.७.२१८-२१९) ७. लक्ख “सचे च पब्बज्जमुपेति तादिसो, नेक्खम्मछन्दाभिरतो विचक्खणो । पञ्ञाविसिद्धं लभते अनुत्तरं, पप्पोति बोधिं वरभूरिमेधसो 'ति । । (१३) सुवण्णवण्णलक्खणं २१८. “यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो अक्कोधनो अहोसि अनुपायासबहुलो, बहुम्पि वृत्तो समानो नाभिसज्जि न कुप्पि न ब्यापज्जि न पतित्थीयि, न कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासि । दाता च अहोसि सुखुमानं मुदुकानं अत्थरणानं पावुरणानं खोमसुखुमानं कप्पासिकसुखुमानं कोसेय्यसुखमानं कम्बलसुखुमानं । सो तस्स उपचितत्ता...पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति। सुवण्णवण्णो होति कञ्चनसन्निभत्तचो । कम्मस्स कटत्ता " सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०...। राजा समानो किं लभति ? लाभी होति सुखुमानं मुदुकानं अत्थरणानं पावुरणानं खोमसुखुमानं कप्पासिकसुखुमानं कोसेय्यसुखमानं कम्बलसुखुमानं । राजा समानो इदं लभति... पे०... । बुद्धो समानो किं लभति ? लाभी होति सुखमानं मुदुकानं अत्थरणानं पावुरणानं खोमसुखुमानं कप्पासिकसुखुमानं कोसेय्यसुखुमानं कम्बलसुखमानं । बुद्धो समानो इदं लभति" । एतमत्थं भगवा अवोच । २१९. तत्थेतं वुच्चति - " अक्कोधञ्च अधिट्ठहि अदासि, दानञ्च वत्थानि सुखुमानि सुच्छवीनि । पुरिमतरभवे ठितो अभिविस्सजि, महिमिव सुरो अभिवस्सं । । Jain Education International ११९ 119 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy