SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (३.७.२१५-२१६) ७. लक्खणसुत्तं ११७ राजूपभोगानि राजानुच्छविकानि तानि खिप्पं पटिलभति। राजा समानो इदं लभति...पे०...। बुद्धो समानो किं लभति? यानि तानि समणारहानि समणङ्गानि समणूपभोगानि समणानुच्छविकानि, तानि खिप्पं पटिलभति । बुद्धो समानो इदं लभति'। एतमत्थं भगवा अवोच। २१५. तत्थेतं वुच्चति "सिप्पेसु विज्जाचरणेसु कम्मेसु, कथं विजानेय्यु लहुन्ति इच्छति । यदूपघाताय न होति कस्सचि, वाचेति खिप्पं न चिरं किलिस्सति ।। "तं कम्मं कत्वा कुसलं सुखुद्रयं, जङ्घा मनुञा लभते सुसण्ठिता। वट्टा सुजाता अनुपुब्बमुग्गता, उद्धग्गलोमा सुखुमत्तचोत्थता ।। "एणेय्यजङ्घोति तमाहु पुग्गलं, सम्पत्तिया खिप्पमिधाहु लक्खणं । गेहानुलोमानि यदाभिकङति, अपब्बजंखिप्पमिधाधिगच्छति ।। "सचे च पब्बज्जमुपेति तादिसो, नेक्खम्मछन्दाभिरतो विचक्खणो । अनुच्छविकस्स यदानुलोमिकं, तं विन्दति खिप्पमनोमविक्कमो''ति ।। (१२) सुखुमच्छविलक्षणं २१६. “यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे 117 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy