SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (३.७.२१२-२१३) ७. लक्खणसुत्तं ११५ पियवदू हितसुखतं जिगीसमानो, अभिरुचितानि गुणानि आचरति ।। “यदि च जहति सब्बकामभोगं, कथयति धम्मकथं जिनो जनस्स । वचनपटिकरस्साभिप्पसन्ना, सुत्वानधम्मानुधम्ममाचरन्ती''ति ।। " (९-१०) उस्सङ्खपादउद्घग्गलोमतालक्खणानि २१२. “यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो अत्थूपसंहितं धम्मूपसंहितं वाचं भासिता अहोसि, बहुजनं निदंसेसि, पाणीनं हितसुखावहो धम्मयागी । सो तस्स कम्मस्स कटत्ता...पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमानि द्वे महापुरिसलक्खणानि पटिलभति । उस्सङ्खपादो च होति, उद्धग्गलोमो च। ___ “सो तेहि लक्खणेहि समन्नागतो, सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०... । राजा समानो किं लभति ? अग्गो च होति सेट्ठो च पामोक्खो च उत्तमो च पवरो च कामभोगीनं । राजा समानो इदं लभति...पे०... । बुद्धो समानो किं लभति? अग्गो च होति सेट्ठो च पामोक्खो च उत्तमो च पवरो च सब्बसत्तानं । बुद्धो समानो इदं लभति" । एतमत्थं भगवा अवोच । २१३. तत्थेतं वुच्चति - "अत्थधम्मसहितं पुरे गिरं, एरयं बहुजनं निदंसयि । पाणिनं हितसुखावहो अहु, धम्मयागमयजी अमच्छरी ।। 115 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy