SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (३.७.२०९-२०९) ७. लक्ख लेहनीयानं पानानं । सो तस्स कम्मस्स कटत्ता... पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति । सत्तुस्सदो होति, सत्तस्स उस्सदा होन्ति; उभोसु हत्थेसु उस्सदा होन्ति, उभोसु पादेसु उस्सदा होन्ति, उभोसु अंसकूटेसु उस्सदा होन्ति, खन्धे उस्सदो होति । “सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०...। राजा समानो किं लभति ? लाभी होति पणीतानं रसितानं खादनीयानं भोजनीयानं सायनीयानं लेहनीयानं पानानं । राजा समानो इदं लभति... पे०... । बुद्धो समानो किं लभति ? लाभी होति पणीतानं रसितानं खादनीयानं भोजनीयानं सायनीयानं लेहनीयानं पानानं । बुद्धो समानो इदं लभति”। एतमत्थं भगवा अवोच । २०९. तत्थेतं वुच्चति - " खज्जभोज्जमथ लेय्य सायियं, उत्तमग्गरसदायको अहु । तेन सो सुचरितेन कम्मुना, नन्दने चिरमभिप्पमोदति । । “सत्त चुस्सदे इधाधिगच्छति, हत्थपादमुदुतञ्च विन्दति । आहु ब्यञ्जननिमित्तकोविदा, Jain Education International खज्जभोज्जरसलाभिताय नं । । "यं गिहिस्सपि तदत्थजोतकं, पब्बज्जम्पि च तदाधिगच्छति । खज्जभोज्जरसलाभिरुत्तमं, आहु सब्बगिहिबन्धनच्छिद”न्ति । । ११३ 113 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy