SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (३.७.२०६-२०६) ७. लक्खणसुत्तं १११ दिस्वा कुमारं सतपुञलक्खणं, परिवारवा हेस्सति सत्तुमद्दनो ।। तथा ही चक्कानि समन्तनेमिनि, सचे न पब्बज्जमुपेति तादिसो । वत्तेति चक्कं पथविं पसासति, तस्सानुयन्ताध भवन्ति खत्तिया ।। "महायसं संपरिवारयन्ति नं, सचे च पब्बज्जमुपेति तादिसो । नेक्खम्मछन्दाभिरतो विचक्खणो, देवामनुस्सासुरसक्करक्खसा ।। "गन्धब्बनागा विहगा चतुप्पदा, अनुत्तरं देवमनुस्सपूजितं । महायसं संपरिवारयन्ति नन्ति ।। (३-५) आयतपण्हितादितिलक्षणं २०६. “यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो पाणातिपातं पहाय पाणातिपाता पटिविरतो अहोसि निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहासि । सो तस्स कम्मस्स कटत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता...पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमानि तीणि महापुरिसलक्खणानि पटिलभति । आयतपण्हि च होति, दीघङ्गुलि च ब्रह्मजुगत्तो च। “सो तेहि लक्खणेहि समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०...। राजा समानो किं लभति? दीघायुको होति चिरट्ठितिको, दीघमायु पालेति, न सक्का होति अन्तरा जीविता वोरोपेतुं केनचि मनुस्सभूतेन पच्चत्थिकेन पच्चामित्तेन । राजा समानो इदं लभति...पे०...। बुद्धो समानो किं लभति ? दीघायुको 111 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy