SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (३.७.२०३-२०४) ७. लक्खणसुत्तं १०९ २०३. तत्थेतं वुच्चति - "सच्चे च धम्मे च दमे च संयमे, सोचेय्यसीलालयुपोसथेसु च । दाने अहिंसाय असाहसे रतो, दळ्हं समादाय समत्तमाचरि ।। “सो तेन कम्मेन दिवं समक्कमि, सुखञ्च खिड्डारतियो च अन्वभि । ततो चवित्वा पुनरागतो इध, समेहि पादेहि फुसी वसुन्धरं ।। "ब्याकंसु वेय्यञ्जनिका समागता, समप्पतिठुस्स न होति खम्भना । गिहिस्स वा पब्बजितस्स वा पुन, तं लक्खणं भवति तदत्थजोतकं ।। “अक्खम्भियो होति अगारमावसं, पराभिभू सत्तुभि नप्पमद्दनो । मनुस्सभूतेनिध होति केनचि, अक्खम्भियो तस्स फलेन कम्मुनो ।। "सचे च पब्बज्जमुपेति तादिसो, नेक्खम्मछन्दाभिरतो विचक्खणो । अग्गो न सो गच्छति जातु खम्भनं, नरुत्तमो एस हि तस्स धम्मता''ति ।। (२) पादतलचक्कलक्खणं २०४. “यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे 109 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy