SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ (३.७.२००-२००) ७. लक्खणसुत्तं १०७ “पुन चपरं, भिक्खवे, महापुरिसस्स हेट्ठापादतलेसु चक्कानि जातानि होन्ति सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि । यम्पि, भिक्खवे, महापुरिसस्स हेट्ठापादतलेसु चक्कानि जातानि होन्ति सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि, इदम्पि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणं भवति । “पुन चपरं, भिक्खवे, महापुरिसो आयतपण्हि होति...पे०... दीघङ्गुलि होति । मुदुतलुनहत्थपादो होति। जालहत्थपादो होति । उस्सङ्खपादो होति । एणिजचो होति । ठितकोव अनोनमन्तो उभोहि पाणितलेहि जण्णुकानि परिमसति परिमज्जति । कोसोहितवत्थगुय्हो होति । सुवण्णवण्णो होति कञ्चनसन्निभत्तचो। सुखुमच्छवि होति, सुखुमत्ता छविया रजोजल्लं काये न उपलिम्पति । एकेकलोमो होति, एकेकानि लोमानि लोमकूपेसु जातानि । उद्धग्गलोमो होति, उद्धग्गानि लोमानि जातानि नीलानि अञ्जनवण्णानि कुण्डलावट्टानि दक्खिणावट्टकजातानि । ब्रह्मजुगत्तो होति । सत्तुस्सदो होति । सीहपुब्बद्धकायो होति । चितन्तरंसो होति । निग्रोधपरिमण्डलो होति, यावतक्वस्स कायो तावतक्वस्स ब्यामो यावतक्वस्स ब्यामो तावतक्वस्स कायो । समवट्टक्खन्धो होति । रसग्गसग्गी होति । सीहहनु होति । चत्तालीसदन्तो होति । समदन्तो होति । अविरळदन्तो होति । सुसुक्कदाठो होति । पहूतजिव्हो होति । ब्रह्मस्सरो होति करवीकभाणी । अभिनीलनेत्तो होति । गोपखुमो होति । उण्णा भमुकन्तरे जाता होति, ओदाता मुदुतूलसन्निभा । यम्पि, भिक्खवे, महापुरिसस्स उण्णा भमुकन्तरे जाता होति, ओदाता मुदुतूलसन्निभा, इदम्पि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणं भवति । "पुन चपरं, भिक्खवे, महापुरिसो उण्हीससीसो होति । यम्पि, भिक्खवे, महापुरिसो उण्हीससीसो होति, इदम्पि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणं भवति । "इमानि खो तानि, भिक्खवे, द्वत्तिंस महापुरिसस्स महापुरिसलक्खणानि, येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ति अना । सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०... सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो । "इमानि खो, भिक्खवे, द्वत्तिंस महापुरिसस्स महापुरिसलक्खणानि बाहिरकापि 107 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy