SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०२ दीघनिकायो-३ (३.६.१९०-१९१) धम्मसंहितं न आदिब्रह्मचरियकं न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिज्ञाय न सम्बोधाय न निब्बानाय संवत्तति, तस्मा तं भगवता अब्याकत"न्ति । ब्याकतट्टानं १९०. “ठानं खो पनेतं, चुन्द, विज्जति, यं अञतित्थिया परिब्बाजका एवं वदेय्यु- “किं पनावुसो, समणेन गोतमेन ब्याकत''न्ति ? एवंवादिनो, चुन्द, अतित्थिया परिब्बाजका एवमस्सु वचनीया - "इदं दुक्खन्ति खो, आवुसो, भगवता व्याकतं, अयं दुक्खसमुदयोति खो, आखुसो, भगवता ब्याकतं, अयं दुक्खनिरोधोति खो, आवुसो, भगवता ब्याकतं, अयं दुक्खनिरोधगामिनी पटिपदाति खो, आबुसो, भगवता ब्याकत"न्ति। “ठानं खो पनेतं, चुन्द, विज्जति, यं अञतित्थिया परिब्बाजका एवं वदेय्यु“कस्मा पनेतं, आवुसो, समणेन गोतमेन ब्याकत"न्ति ? एवंवादिनो, चुन्द, अञतित्थिया परिब्बाजका एवमस्सु वचनीया- "एतन्हि, आबुसो, अत्थसंहितं, एतं धम्मसंहितं, एतं आदिब्रह्मचरियकं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिजाय सम्बोधाय निब्बानाय संवत्तति। तस्मा तं भगवता ब्याकत"न्ति। पुबन्तसहगतदिद्विनिस्सया १९१. “येपि ते, चुन्द, पुब्बन्तसहगता दिट्ठिनिस्सया, तेपि वो मया ब्याकता, यथा ते ब्याकातब्बा । यथा च ते न ब्याकातब्बा, किं वो अहं ते तथा ब्याकरिस्सामि ? येपि ते, चुन्द, अपरन्तसहगता दिट्ठिनिस्सया, तेपि वो मया ब्याकता, यथा ते ब्याकातब्बा यथा च ते न ब्याकातब्बा, किं वो अहं ते तथा ब्याकरिस्सामि ? कतमे च ते, चुन्द, पुब्बन्तसहगता दिट्ठिनिस्सया, ये वो मया ब्याकता, यथा ते ब्याकातब्बा। (यथा च ते न ब्याकातब्बा, किं वो अहं ते तथा ब्याकरिस्सामि) ? सन्ति खो, चुन्द, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो– “सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ"न्ति। सन्ति पन, चुन्द, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो"असस्सतो अत्ता च लोको च...पे०... सस्सतो च असस्सतो च अत्ता च लोको च । नेव सस्सतो नासस्सतो अत्ता च लोको च । सयंकतो अत्ता च लोको च । परंकतो 102 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy