SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.६.१७०-१७१) सम्मासम्बुद्धो, धम्मो च स्वाक्खातो सुप्पवेदितो निय्यानिको उपसमसंवत्तनिको सम्मासम्बुद्धप्पवेदितो। त्वञ्च तस्मिं धम्मे धम्मानुधम्मप्पटिपन्नो विहरसि सामीचिप्पटिपन्नो अनुधम्मचारी, समादाय तं धम्मं वत्तसी"ति । इति खो, चुन्द, सत्थापि तत्थ पासंसो, धम्मोपि तत्थ पासंसो, सावकोपि तत्थ एवं पासंसो | यो खो, चुन्द, एवरूपं सावकं एवं वदेय्य – “अद्धायस्मा ञायप्पटिपन्नो आयमाराधेस्सती''ति । यो च पसंसति, यञ्च पसंसति, यो च पसंसितो भिय्योसो मत्ताय वीरियं आरभति। सब्बे ते बहुं पुनं पसवन्ति । तं किस्स हेतु ? एवज्हेतं, चुन्द, होति स्वाक्खाते धम्मविनये सुप्पवेदिते निय्यानिके उपसमसंवत्तनिके सम्मासम्बुद्धप्पवेदिते । सावकानुतप्पसत्थु १७०. “इध पन, चुन्द, सत्था च लोके उदपादि अरहं सम्मासम्बुद्धो, धम्मो च स्वाक्खातो सुप्पवेदितो निय्यानिको उपसमसंवत्तनिको सम्मासम्बुद्धप्पवेदितो, अविज्ञापितत्था चस्स होन्ति सावका सद्धम्मे, न च तेसं केवलं परिपूरं ब्रह्मचरियं आविकतं होति उत्तानीकतं सब्बसङ्गाहपदकतं सप्पाटिहीरकतं. याव देवमनुस्सेहि सुप्पकासितं । अथ नेसं सत्थुनो अन्तरधानं होति । एवरूपो खो, चुन्द, सत्था सावकानं कालङ्कतो अनुतप्पो होति । तं किस्स हेतु ? सत्था च नो लोके उदपादि अरहं सम्मासम्बुद्धो, धम्मो च स्वाक्खातो सुप्पवेदितो निय्यानिको उपसमसंवत्तनिको सम्मासम्बुद्धप्पवेदितो, अविज्ञापितत्था चम्ह सद्धम्मे, न च नो केवलं परिपूरं ब्रह्मचरियं आविकतं होति उत्तानीकतं सब्बसङ्गाहपदकतं सप्पाटिहीरकतं याव देवमनुस्सेहि सुप्पकासितं । अथ नो सत्थुनो अन्तरधानं होतीति । एवरूपो खो, चुन्द, सत्था सावकानं कालङ्कतो अनुतप्पो होति । सावकाननुतप्पसत्थु १७१. “इध पन, चुन्द, सत्था च लोके उदपादि अरहं सम्मासम्बुद्धो । धम्मो च स्वाक्खातो सुप्पवेदितो निय्यानिको उपसमसंवत्तनिको सम्मासम्बुद्धप्पवेदितो । विज्ञापितत्था चस्स होन्ति सावका सद्धम्मे, केवलञ्च तेसं परिपूरं ब्रह्मचरियं आविकतं होति उत्तानीकतं सब्बसङ्गाहपदकतं सप्पाटिहीरकतं याव देवमनुस्सेहि सुप्पकासितं । अथ नेसं सत्थुनो अन्तरधानं होति । एवरूपो खो, चुन्द, सत्था सावकानं कालङ्कतो अननुतप्पो 90 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy