SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.५.१६३-१६३) १६३. अथ खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि - "तस्मा तिह त्वं, सारिपुत्त, इमं धम्मपरियायं अभिक्खणं भासेय्यासि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं । येसम्पि हि, सारिपुत्त, मोघपुरिसानं भविस्सति तथागते कङ्खा वा विमति वा, तेसमिमं धम्मपरियायं सुत्वा तथागते कङ्खा वा विमति वा, सा पहीयिस्सती"ति । इति हिदं आयस्मा सारिपुत्तो भगवतो सम्मुखा सम्पसादं पवेदेसि । तस्मा इमस्स वेय्याकरणस्स सम्पसादनीयं त्वेव अधिवचनन्ति । सम्पसादनीयसुत्तं निद्वितं पञ्चमं। 86 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy