SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ७८ दीघनिकायो-३ (३.५.१५०-१५२) “पुन चपरं, भन्ते, इधेकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय...पे०... तथारूपं चेतोसमाधिं फुसति । यथासमाहिते चित्ते इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति- 'अस्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिजं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घानिका लसिका मुत्त'न्ति । अतिक्कम्म च पुरिसस्स छविमंसलोहितं अर्टि पच्चवेक्खति। पुरिसस्स च विज्ञाणसोतं पजानाति, उभयतो अब्बोच्छिन्नं इध लोके अप्पतिद्वितञ्च परलोके अप्पतिद्वितञ्च । अयं चतुत्था दस्सनसमापत्ति। एतदानुत्तरियं, भन्ते, दस्सनसमापत्तीसु। पुग्गलपण्णत्तिदेसना १५०. “अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्मं देसेति पुग्गलपण्णत्तीसु। सत्तिमे, भन्ते, पुग्गला। उभतोभागविमुत्तो पञ्जाविमुत्तो कायसक्खी दिट्ठिप्पत्तो सद्धाविमुत्तो धम्मानुसारी सद्धानुसारी। एतदानुत्तरियं, भन्ते, पुग्गलपण्णत्तीसु। पधानदेसना १५१. “अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्मं देसेति पधानेसु । सत्तिमे, भन्ते सम्बोज्झङ्गा सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो वीरियसम्बोज्झङ्गो पीतिसम्बोज्झङ्गो पस्सद्धिसम्बोज्झङ्गो समाधिसम्बोज्झङ्गो उपेक्खासम्बोज्झङ्गो। एतदानुत्तरियं, भन्ते, पधानेसु। पटिपदादेसना १५२. “अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्म देसेति पटिपदासु | चतस्सो इमा, भन्ते, पटिपदा दुक्खा पटिपदा दन्धाभिञा, दुक्खा पटिपदा खिप्पाभिञा, सुखा पटिपदा दन्धाभिञा, सुखा पटिपदा खिप्पाभिञाति । तत्र, भन्ते, यायं पटिपदा दुक्खा दन्धाभिञा, अयं, भन्ते, पटिपदा उभयेनेव हीना अक्खायति दुक्खत्ता च दन्धत्ता च । तत्र, भन्ते, यायं पटिपदा दुक्खा खिप्पाभिञा, अयं पन, भन्ते, पटिपदा दुक्खत्ता 78 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy