SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ (३.५.१४५-१४७) ५. सम्पसादनीयसुत्तं अभिञा इधेकच्चं धम्मं धम्मेसु निट्ठमगमं; सत्थरि पसीदिं- 'सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो सावकसङ्घो'ति । कुसलधम्मदेसना १४५. “अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्मं देसेति कुसलेसु धम्मसु । तत्रिमे कुसला धम्मा सेय्यथिदं, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोझङ्गा, अरियो अट्ठङ्गिको मग्गो। इध, भन्ते, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिढेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरति। एतदानुत्तरियं, भन्ते, कुसलेसु धम्मेसु। तं भगवा असेसमभिजानाति, तं भगवतो असेसमभिजानतो उत्तरि अभिनेय्यं नत्थि, यदभिजानं अञो समणो वा ब्राह्मणो वा भगवता भिय्योभिज्ञतरो अस्स, यदिदं कुसलेसु धम्मेसु । आयतनपण्णत्तिदेसना १४६. “अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्मं देसेति आयतनपण्णत्तीसु । छयिमानि, भन्ते, अज्झत्तिकबाहिरानि आयतनानि । चक्खुञ्चेव रूपा च, सोतञ्चेव सद्दा च, घानञ्चेव गन्धा च, जिव्हा चेव रसा च. कायो चेव फोट्रब्बा च. मनो चेव धम्मा च । एतदानत्तरियं. भन्ते. आयतनपण्णत्तीस । तं भगवा असेसमभिजानाति, तं भगवतो असेसमभिजानतो उत्तरि अभिनेय्यं नत्थि, यदभिजानं अञ्जो समणो वा ब्राह्मणो वा भगवता भिय्योभिञ्जतरो अस्स यदिदं आयतनपण्णत्तीसु । गब्भावक्कन्तिदेसना १४७. “अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्मं देसेति गब्भावक्कन्तीसु। चतस्सो इमा, भन्ते, गब्भावक्कन्तियो। इध, भन्ते, एकच्चो असम्पजानो मातुकुच्छिं ओक्कमति; असम्पजानो मातुकुच्छिस्मिं ठाति; असम्पजानो मातुकुच्छिम्हा निक्खमति । अयं पठमा गब्भावक्कन्ति । 75 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy