SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ४. अग्गञसुत्तं सत्ते अतिमञ्ञन्ति - 'मयमेतेहि वण्णवन्ततरा, अम्हेहेते दुब्बण्णतरा'ति । तेसं वण्णातिमानपच्चया मानातिमानजातिकानं पदालता अन्तरधायि । (३.४.१२५-१२६) ‘“‘पदालताय अन्तरहिताय सन्निपतिंसु । सन्निपतित्वा अनुत्थुनिंसु - 'अहु वत नो, अहायि वत नो पदालता 'ति! तदेतरहिपि मनुस्सा केनचि दुक्खधम्मेन फुट्ठा एवमाहंसु - 'अहु वत नो, अहायि वत नोति ! तदेव पोराणं अग्ग अक्खरं अनुसरन्ति, न त्वेवरस अत्थं आजानन्ति । अकट्ठपाकसालिपातुभावो १२५. “अथ खो तेसं, वासेट्ठ, सत्तानं पदालताय अन्तरहिताय अकट्टपाको सालि पातुरहोसि अकणो अथुसो सुद्धो सुगन्धो तण्डुलप्फलो । यं तं सायं सायमासाय आहरन्ति, पातो तं होति पक्कं पटिविरूळ्हं । यं तं पातो पातरासाय आहरन्ति, सायं तं होति पक्कं पटिविरूळ्हं; नापदानं पञ्ञायति । अथ खो ते, वासेट्ठ, सत्ता अकट्टपाकं सालि परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं असु । ६५ इत्थिपुरिसलिङ्गपातुभावो १२६. " यथा यथा खो ते, वासेट्ठ, सत्ता अकट्ठपाकं सालिं परिभुञ्जन्ता तंभक्खा तदाहारा चिरं दीघमद्धानं अट्ठसु तथा तथा तेसं सत्तानं भिय्योसोमत्ताय खरत्तञ्चैव कायस्मिं ओक्कमि, वण्णवेवण्णता च पञ्ञायित्थ, इत्थिया च इत्थिलिङ्गं पातुरहोसि पुरिसस्स च पुरिसलिङ्गं । इत्थी च पुरिसं अतिवेलं उपनिज्झायति पुरिसो च इत्थं । तेसं अतिवेलं अञ्ञमञ्ञ उपनिज्झायतं सारागो उदपादि, परिळाहो कायस्मिं ओक्कमि । ते परिळाहपच्चया मेथुनं धम्मं पटिसेविंसु । "ये खो पन ते, वासे, तेन समयेन सत्ता पस्सन्ति मेथुनं धम्मं पटिसेवन्ते, अञ्ञे पंसुं खिपन्ति, अञ्ञे सेट्ठि खिपन्ति, अञ्ञे गोमयं खिपन्ति - 'नस्स असुचि, नस्स असुची 'ति । 'कथञ्हि नाम सत्तो सत्तस्स एवरूपं करिस्सती 'ति ! तदेतरहिपि मनुस्सा एकच्चेसु जनपदेसु वधुया निब्बुरहमानाय अजे पंसुं खिपन्ति, अञ्ञे सेट्ठि खिपन्ति, Jain Education International 65 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy