SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ २. महानिदानसुतं असति परिग्गहनिरोधा अपि नु खो मच्छरियं पञ्ञायेथा "ति ? “नो हेतं, भन्ते” । " तस्मातिहानन्द, एसेव हेतु एतं निदानं एस समुदयो एस पच्चयो मच्छरियस्स, यदिदं परिग्गहो" । ( २.२.१०७-११०) १०७. 'अज्झोसानं पटिच्च परिग्गहो 'ति इति खो पनेतं वृत्तं; तदानन्द, इमिनापेतं परियायेन वेदितब्बं, यथा अज्झोसानं पटिच्च परिग्गहो । अज्झोसानञ्च हि, आनन्द, नाभविस्स सब्बेन सब्बं सब्बथा सब्बं कस्सचि किम्हिचि, सब्बसो अज्झोसाने असति अज्झोसाननिरोधा अपि नु खो परिग्गहो पञ्ञायेथा "ति ? “नो हेतं, भन्ते” । " तस्मातिहानन्द, एसेव हेतु एतं निदानं एस समुदयो एस पच्चयो परिग्गहस्स - यदिदं अज्झोसानं" । " १०८. 'छन्दरागं पटिच्च अज्झोसान 'न्ति इति खो पनेतं वृत्तं; तदानन्द, इमिनापेतं परियायेन वेदितब्बं यथा छन्दरागं पटिच्च अज्झोसानं । छन्दरागो च हि, आनन्द, नाभविस्स सब्बेन सब्बं सब्बथा सब्बं कस्सचि किम्हिचि, सब्बसो छन्दरागे असति छन्दरागनिरोधा अपि नु खो अज्झोसानं पञ्ञायेथा "ति ? " नो हेतं, भन्ते” । " तस्मातिहानन्द, एसेव हेतु एतं निदानं एस समुदयो एस पच्चयो अज्झोसानस्स, यदिदं छन्दरागो” । 44 Jain Education International ४७ "" १०९. 'विनिच्छयं पटिच्च छन्दरागो ति इति खो पनेतं वृत्तं; तदानन्द, इमिनापेतं परियायेन वेदितब्बं यथा विनिच्छ्यं पटिच्च छन्दरागो । विनिच्छयो च हि, आनन्द, नाभविस्स सब्बेन सब्बं सब्बथा सब्बं कस्सचि किम्हिचि, सब्बसो विनिच्छये असति विनिच्छयनिरोधा अपि नु खो छन्दरागो पञ्ञायेथा "ति ? “नो हेतं, भन्ते” । “तस्मातिहानन्द, एसेव हेतु एतं निदानं एस समुदयो एस पच्चयो छन्दरागस्स, यदिदं विनिच्छयो” । ११०. 'लाभं पटिच्च विनिच्छयो 'ति इति खो पनेतं वृत्तं; तदानन्द, इमिनापेतं परियायेन वेदितब्बं, यथा लाभं पटिच्च विनिच्छयो । लाभो च हि, आनन्द, नाभविस्स सब्बेन सब्बं सब्बथा सब्बं कस्सचि किम्हिचि, सब्बसो लाभे असति लाभनिरोधा अपि नु खो विनिच्छयो पञ्ञयेथा" ति ? “नो हेतं, भन्ते " । " तस्मातिहानन्द एसेव हेतु एतं निदानं एस समुदयो एस पच्चयो विनिच्छयस्स, यदिदं लाभो” । 47 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy