SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ (२.२.९९-१०२) २. महानिदानसुत्तं जातिनिरोधा अपि नु खो जरामरणं पञ्जायेथा''ति ? “नो हेतं, भन्ते'। “तस्मातिहानन्द, एसेव हेतु एतं निदानं एस समुदयो एस पच्चयो जरामरणस्स, यदिदं जाति' | ९९. “ 'भवपच्चया जाती'ति इति खो पनेतं वुत्तं; तदानन्द, इमिनापेतं परियायेन वेदितब्बं यथा भवपच्चया जाति । भवो च हि, आनन्द, नाभविस्स सब्बेन सब्बं सब्बथा सब्बं कस्सचि किम्हिचि, सेय्यथिदं- कामभवो वा रूपभवो वा अरूपभवो वा। सब्बसो भवे असति भवनिरोधा अपि नु खो जाति पञ्जायेथा"ति ? "नो हेतं, भन्ते"। "तस्मातिहानन्द, एसेव हेतु एतं निदानं एस समुदयो एस पच्चयो जातिया, यदिदं भवो"। १००. “ 'उपादानपच्चया भवो'ति इति खो पनेतं वुत्तं; तदानन्द, इमिनापेतं परियायेन वेदितब्, यथा - उपादानपच्चया भवो । उपादानञ्च हि, आनन्द, नाभविस्स सब्बेन सब्बं सब्बथा सब् कस्सचि किम्हिचि, सेय्यथिदं - कामुपादानं वा दिलृपादानं वा सीलब्बतुपादानं वा अत्तवादुपादानं वा। सब्बसो उपादाने असति उपादाननिरोधा अपि नु खो भवो पायेथा'"ति ? “नो हेतं, भन्ते" | "तस्मातिहानन्द, एसेव हेतु एतं निदानं एस समुदयो एस पच्चयो भवस्स, यदिदं उपादानं"। १०१. " 'तण्हापच्चया उपादान'न्ति इति खो पनेतं वुत्तं; तदानन्द, इमिनापेतं परियायेन वेदितब्बं, यथा तण्हापच्चया उपादानं । तण्हा च हि, आनन्द, नाभविस्स सब्बेन सब्बं सब्बथा सब्बं कस्सचि किम्हिचि, सेय्यथिदं - रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा। सब्बसो तण्हाय असति तण्हानिरोधा अपि नु खो उपादानं पञआयेथा'"ति ? “नो हेतं, भन्ते"। "तस्मातिहानन्द, एसेव हेतु एतं निदानं एस समुदयो एस पच्चयो उपादानस्स, यदिदं तण्हा"। १०२. “ 'वेदनापच्चया तण्हा'ति इति खो पनेतं वुत्तं; तदानन्द, इमिनापेतं परियायेन वेदितब्बं, यथा वेदनापच्चया तण्हा | वेदना च हि, आनन्द, नाभविस्स सब्बेन सब्बं सब्बथा सब्बं कस्सचि किम्हिचि, सेय्यथिदं - चक्खुसम्फस्सजा वेदना सोतसम्फस्सजा वेदना घानसम्फस्सजा वेदना जिव्हासम्फस्सजा वेदना कायसम्फस्सजा वेदना मनोसम्फस्सजा वेदना। सब्बसो वेदनाय असति वेदनानिरोधा अपि नु खो तण्हा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy