SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ २. महानिदानसुत्तं पटिच्चसमुप्पादो ९५. एवं मे सुतं- एकं समयं भगवा कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो । अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच - “अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव गम्भीरो चायं, भन्ते, पटिच्चसमुप्पादो गम्भीरावभासो च, अथ च पन मे उत्तानकुत्तानको विय खायतीति । मा हेवं, आनन्द, अवच, मा हेवं, आनन्द, अवच । गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो च । एतस्स, आनन्द, धम्मस्स अननुबोधा अप्पटिवेधा एवमयं पजा तन्ताकुलकजाता कुलगण्ठिकजाता मुञ्जपब्बजभूता अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति । ९६. “ 'अत्थि इदप्पच्चया जरामरणन्ति इति पुढेन सता, आनन्द, अस्थीतिस्स वचनीयं । 'किंपच्चया जरामरण'न्ति इति चे वदेय्य, 'जातिपच्चया जरामरण'न्ति इच्चस्स वचनीयं । " 'अत्थि इदप्पच्चया जाती'ति इति पुढेन सता, आनन्द, अस्थीतिस्स वचनीयं । 'किंपच्चया जातीति इति चे वदेय्य, 'भवपच्चया जातीति इच्चस्स वचनीयं । “ 'अस्थि इदप्पच्चया भवो'ति इति पुढेन सता, आनन्द, अस्थीतिस्स वचनीयं । 'किंपच्चया भवो'ति इति चे वदेय्य, 'उपादानपच्चया भवो'ति इच्चस्स वचनीयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy