SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (२.१.७१-७३) १. महापदानसुत्तं ३१ 'सोकावतिण्णं जनतमपेतसोको, अवेक्खस्सु जातिजराभिभूतं । उठेहि वीर विजितसङ्गाम, सत्थवाह अणण विचर लोके ।। देसस्सु भगवा धम्म, अज्ञातारो भविस्सन्तीति ।। ७१. “अथ खो, भिक्खवे, विपस्सी भगवा अरहं सम्मासम्बुद्धो तं महाब्रह्मानं गाथाय अज्झभासि 'अपारुता तेसं अमतस्स द्वारा, ___ ये सोतवन्तो पमुञ्चन्तु सद्धं । विहिंससञी पगुणं न भासिं, . धम्मं पणीतं मनुजेसु ब्रह्मेति ।। “अथ खो सो, भिक्खवे, महाब्रह्मा 'कतावकासो खोम्हि विपस्सिना भगवता अरहता सम्मासम्बुद्धेन धम्मदेसनाया'ति विपस्सिं भगवन्तं अरहन्तं सम्मासम्बुद्धं अभिवादेत्वा पदक्खिणं कत्वा तत्थेव अन्तरधायि । अग्गसावकयुगं ७२. “अथ खो, भिक्खवे, विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्स एतदहोसि- 'कस्स नु खो अहं पठमं धम्मं देसेय्यं, को इमं धम्मं खिप्पमेव आजानिस्सती'ति? अथ खो, भिक्खवे, विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्स एतदहोसि - 'अयं खो खण्डो च राजपुत्तो तिस्सो च पुरोहितपुत्तो बन्धुमतिया राजधानिया पटिवसन्ति पण्डिता वियत्ता मेधाविनो दीघरत्तं अप्परजक्खजातिका । यंनूनाहं खण्डस्स च राजपुत्तस्स, तिस्सस्स च पुरोहितपुत्तस्स पठमं धम्मं देसेय्यं, ते इमं धम्म खिप्पमेव आजानिस्सन्ती'ति । ७३. “अथ खो, भिक्खवे, विपस्सी भगवा अरहं सम्मासम्बुद्धो सेय्यथापि नाम 31 Jain Education International international For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy