SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ (२.१.६६-६७) १. महापदानसुत्तं २९ "इतिह, भिक्खवे, विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पटिसञ्चिक्खतो अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाय । ६६. “अथ खो, भिक्खवे, अञ्जतरस्स महाब्रह्मनो विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्स चेतसा चेतोपरिवितक्कमञाय एतदहोसि - 'नस्सति वत भो लोको, विनस्सति वत भो लोको, यत्र हि नाम विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्स अप्पोस्सुक्कताय चित्तं नमति, नो धम्मदेसनाया'ति । अथ खो सो, भिक्खवे, महाब्रह्मा सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिजेय्य; एवमेव ब्रह्मलोके अन्तरहितो विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पुरतो पातुरहोसि । अथ खो सो, भिक्खवे, महाब्रह्मा एकंसं उत्तरासङ्गं करित्वा दक्खिणं जाणुमण्डलं पथवियं निहन्त्वा येन विपस्सी भगवा अरहं सम्मासम्बुद्धो तेनञ्जलिं पणामेत्वा विपस्सिं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोच – 'देसेतु, भन्ते, भगवा धम्म, देसेतु सुगतो धम्मं, सन्ति सत्ता अप्परजक्खजातिका; अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अज्ञातारो'ति । ६७. “एवं वुत्ते, भिक्खवे, विपस्सी भगवा अरहं सम्मासम्बुद्धो तं महाब्रह्मानं एतदवोच – “मव्हम्पि खो, ब्रह्मे, एतदहोसि - ‘यंनूनाहं धम्मं देसेय्य'न्ति । तस्स मव्हं, ब्रह्मे, एतदहोसि - अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो। आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता, आलयरामाय खो पन पजाय आलयरताय आलयसम्मुदिताय दुद्दसं इदं ठानं यदिदं इदप्पच्चयतापटिच्चसमुप्पादो । इदम्पि खो ठानं दुद्दसं यदिदं सब्बसङ्घारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं। अहञ्चेव खो पन धम्म देसेय्यं, परे च मे न आजानेय्यु; सो ममस्स किलमथो, सा ममस्स विहेसाति । अपिस्सु मं, ब्रह्मे, इमा अनच्छरिया गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा - "किच्छेन मे अधिगतं, हलं दानि पकासितुं । रागदोसपरेतेहि, नायं धम्मोसुसम्बुधो ।। “पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं । रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा''ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy