SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ (२.१.५६-५७) १. महापदानसुत्तं अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो'ति । सुत्वान तेसं एतदहोसि - 'न हि नून सो ओरको धम्मविनयो, न सा ओरका पब्बज्जा, यत्थ विपस्सी कुमारो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो। विपस्सीपि नाम कुमारो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिस्सति, किमङ्गं पन मयन्ति । “अथ खो, सो भिक्खवे, महाजनकायो चतुरासीति पाणसहस्सानि केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा विपस्सिं बोधिसत्तं अगारस्मा अनगारियं पब्बजितं अनुपब्बजिंसु । ताय सुदं, भिक्खवे, परिसाय परिवुतो विपस्सी बोधिसत्तो गामनिगमजनपदराजधानीसु चारिकं चरति । ५६. “अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि - 'न खो मेतं पतिरूपं योहं आकिण्णो विहरामि, यंनूनाहं एको गणम्हा वूपकट्ठो विहरेय्य'न्ति । अथ खो, भिक्खवे, विपस्सी बोधिसत्तो अपरेन समयेन एको गणम्हा वूपकट्ठो विहासि, अजेनेव तानि चतुरासीति पब्बजितसहस्सानि अगमंसु, अन मग्गेन विपस्सी बोधिसत्तो । बोधिसत्तअभिनिवेसो ५७. “अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स वासूपगतस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि- 'किच्छं वतायं लोको आपन्नो, जायति च जीयति च मीयति च चवति च उपपज्जति च, अथ च पनिमस्स दुक्खस्स निस्सरणं नप्पजानाति जरामरणस्स, कुदास्सु नाम इमस्स दुक्खस्स निस्सरणं पञआयिस्सति जरामरणस्सा'ति ? “अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि - 'किम्हि नु खो सति जरामरणं होति, किंपच्चया जरामरणन्ति ? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्जाय अभिसमयो -- 'जातिया खो सति जरामरणं होति, जातिपच्चया जरामरण'न्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy