SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ १६ दीघनिकायो-२ ३९. “जातस्स खो पन, भिक्खवे, विपस्सिस्स कुमारस्स कम्मविपाकजं दिब्बचक्खु पातुरहोसि। येन सुदं समन्ता योजनं पस्सति दिवा चेव रत्तिञ्च । ४०. “जातो खो पन, भिक्खवे, विपस्सी कुमारो अनिमिसन्तो पेक्खति यथापि देवा तावतिंसा । 'अनिमिसन्तो कुमारो पेक्खती 'ति खो, भिक्खवे, विपस्सिस्स कुमारस्स 'विपस्सी विपस्सी' त्वेव समञ्ञ उदपादि । (२.१.३९-४३) ४१. “अथ खो, भिक्खवे, बन्धुमा राजा अत्थकरणे निसिन्नो विपस्सिं कुमारं अ निसीदापेत्वा अत्थे अनुसासति । तत्र सुदं, भिक्खवे, विपस्सी कुमारो पितुअङ्के निसिन्नो विचेय्य विचेय्य अत्थे पनायति आयेन । विचेय्य विचेय्य कुमारो अत्थे पनायति आयेनाति खो, भिक्खवे, विपस्सिस्स कुमारस्स भिय्योसोमत्ताय 'विपस्सी विपस्सी' त्वेव समञ्ञा उदपादि । , ४२. “अथ खो, भिक्खवे, बन्धुमा राजा विपस्सिस्स कुमारस्स तयो पासादे कारापेसि, एकं वस्सिकं एकं हेमन्तिकं एकं गिम्हिकं पञ्च कामगुणानि उपट्ठापेसि । तत्र सुदं, भिक्खवे, विपस्सी कुमारो वस्सिके पासादे चत्तारो मासे निप्पुरिसेहि तूरियेहि परिचारयमानो न हेट्ठापासादं ओरोहती 'ति । पठमभाणवारो । Jain Education International जिण्णपुरिसो ४३. “अथ खो, भिक्खवे, विपस्सी कुमारो बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्चयेन सारथिं आमन्तेसि - 'योजेहि, सम्म सारथि, भद्दानि भद्दानि यानानि; उय्यानभूमिं गच्छाम सुभूमिदस्सनाया'ति । एवं, देवा' ति खो, भिक्खवे, सारथि विपस्सिस्स कुमारस्स पटिस्सुत्वा भद्दानि भद्दानि यानानि योजेत्वा विपस्सिस्स कुमारस्स पटिवेदेसि -- 'युत्तानि खो ते, देव, भद्दानि भद्दानि यानानि, यस्स दानि कालं 16 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy