SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४ दीघनिकायो-२ ९. “विपस्सिस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स खण्डतिस्सं नाम सावकयुगं अहोसि अग्गं भद्दयुगं । सिखिस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स अभिभूसम्भवं नाम सावकयुगं अहोसि अग्गं भद्दयुगं । वेस्स स्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स सोणुत्तरं नाम सावकयुगं अहोसि अग्गं भद्दयुगं । ककुसन्धस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स विधुरसञ्जीवं नाम सावकयुगं अहोसि अग्गं भद्दयुगं । कोणागमनस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स भिय्योसुत्तरं नाम सावकयुगं अहोसि अग्गं भद्दयुगं । कस्सपस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स तिस्सभारद्वाजं नाम सावकयुगं अहोसि अग्गं भद्दयुगं । मय्हं, भिक्खवे, तर हि सारिपुत्तमोग्गल्लानं नाम सावकयुगं अहोसि अग्गं भद्दयुगं । १०. “विपस्सिस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स तयो सावकानं सन्निपाता अहेसुं । एको सावकानं सन्निपातो अहोसि अट्ठसट्ठिभिक्खुसतसहस्सं, एको सावकानं सन्निपातो अहोसि भिक्खुसतसहस्सं, एको सावकानं सन्निपातो अहोसि असीतिभिक्खुसहस्सानि । विपस्सिस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स इमे तयो सावकानं सन्निपाता अहेसुं सब्बेसंयेव खीणासवानं । (२.१.९-१०) “सिखिस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स तयो सावकानं सन्निपाता अहेसुं । एको सावकानं सन्निपातो अहोसि भिक्खुसतसहस्सं, एको सावकानं सन्निपातो अहोसि असीतिभिक्खुसहस्सानि, एको सावकानं सन्निपातो अहोसि सत्ततिभिक्खुसहस्सानि । सिखिस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स इमे तयो सावकानं सन्निपाता अहेसुं सब्बेसंयेव खीणासवानं । Jain Education International "वेस्स स्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स तयो सावकानं सन्निपाता अहेसुं । एको सावकानं सन्निपातो अहोसि असीतिभिक्खुसहस्सानि, एको सावकानं सन्निपातो अहोसि सत्ततिभिक्खुसहस्सानि, एको सावकानं सन्निपातो अहो सट्ठिभिक्खुसहस्सानि । वेस्स स्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स इमे तयो सावकानं सन्निपाता अहेसुं सब्बेसंयेव खीणासवानं । "ककुसन्धस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स एको सावकानं सन्निपातो 4 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy