SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ १०. पायासिसुत्तं सन्तत्त अयोगुळउपमा ४२४. “तेन हि, राजञ्ञ, उपमं ते करिस्सामि । उपमाय मिधेकच्चे वि पुरिसा भासितस्स अत्थं आजानन्ति । सेय्यथापि, राजञ्ञ, पुरिसो दिवसं सन्तत्तं अयोगुळं आदित्तं सम्पज्जलितं सजोतिभूतं तुलाय तुलेय्य । तमेनं अपरेन समयेन सीतं निब्बुतं तुलाय तुलेय्य । कदा नु खो सो अयोगुळो लहुतरो वा होति मुदुतरो वा कम्मत वा यदा वा आदित्तो सम्पज्जलितो सजोतिभूतो, यदा वा सीतो निब्बुतो 'ति ? " यदा सो, भो कस्सप, अयोगुळो तेजोसहगतो च होति वायोसहगतो च आदित्तो सम्पज्जलितो सजोतिभूतो, तदा लहुतरो च होति मुदुतरो च कम्मञ्ञतरो च । यदा पन सो अयोगुळी नेव तेजोसहगतो होति न वायोसहगतो सीतो निब्बुतो, तदा गरुतरो च होति पत्थिन्नतरो च अकम्मञ्ञतरो चा "ति । " एवमेव खो, राजञ्ञ, यदायं कायो आयुसहगतो च होति उस्मासहगतो च विञ्ञणसहगतो च तदा लहुतरो च होति मुदुतरो च कम्मञ्ञतरो च । यदा पनायं कायो नेव आयुसहगतो होति न उस्मासहगतो न विञ्ञाणसहगतो तदा गरुतरो च होति पत्थिन्नतरो च अकम्मञ्ञतरो च । इमिनापि खो ते, राजञ्ञ, परियायेन एवं होतु - 'इतिपि अस्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको' "ति । (२.१०.४२४-४२५) ४२५. “किञ्चापि भवं कस्सपो एवमाह । अथ खो एवं मे एत्थ होति इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको ' "ति । अत्थि पन, राजञ्ञ, परियायो... पे०... अत्थि, भो कस्सप, परियायो...पे०... यथा कथं विय राजञ्ञति ? "इध मे भो कस्सप, पुरिसा चोरं आगुचारिं गत्वा दस्सेन्ति - 'अयं ते, भन्ते, चोरो आगुचारी; इमस्स यं इच्छसि तं दण्डं पणेही 'ति । त्याहं एवं वदामि - 'तेन हि, भो, इमं पुरिसं अनुपहच्च छविञ्च चम्मञ्च मंसञ्च न्हारुञ्च अट्ठिञ्च अट्ठिमिञ्जञ्च जीविता वोरोपेथ, अप्पेव नामस्स जीवं निक्खमन्तं परसेय्यामा 'ति । ते मे 'साधू'ति पटिस्सुत्वा तं पुरिसं अनुपहच्च छविञ्च... पे०... जीविता वोरोपेन्ति । यदा सो आमतो होति, त्याहं एवं वदामि - 'तेन हि भो, इमं पुरिसं उत्तानं निपातेथ, अप्पेव नामस्स जीवं निक्खमन्तं परसेय्यामा 'ति । ते तं पुरिसं उत्तानं निपातेन्ति । नेवस्स मयं जीवं निक्खमन्तं पस्साम । त्याहं एवं वदामि - 'तेन हि भो, इमं पुरिसं अवकुज्जं निपातेथ... पस्सेन निपातेथ... दुतियेन परसेन निपातेथ... उद्धं ठपेथ... ओमुद्धकं ठपेथ... पाणिना आकोटेथ... लेड्डुना आकोटेथ... दण्डेन आकोटेथ... सत्थेन आकोटेथ... ओधुनाथ Jain Education International 249 २४९ For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy