SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २४६ दीघनिकायो-२ (२.१०.४२०-४२०) विपाको''ति । अत्थि पन, राजञ, परियायो...पे०... अस्थि, भो कस्सप, परियायो...पे०... यथा कथं विय, राजञाति ? "इधाहं, भो कस्सप, पस्सामि समणब्राह्मणे सीलवन्ते कल्याणधम्मे जीवितुकामे अमरितुकामे सुखकामे दुक्खपटिकूले | तस्स मव्हं, भो कस्सप, एवं होति - सचे खो इमे भोन्तो समणब्राह्मणा सीलवन्तो कल्याणधम्मा एवं जानेय्युं- 'इतो नो मतानं सेय्यो भविस्सती'ति । इदानिमे भोन्तो समणब्राह्मणा सीलवन्तो कल्याणधम्मा विसं वा खादेय्यु, सत्थं वा आहरेय्युं, उब्बन्धित्वा वा कालङ्करेय्यु, पपाते वा पपतेय्युं । यस्मा च खो इमे भोन्तो समणब्राह्मणा सीलवन्तो कल्याणधम्मा न एवं जानन्ति - 'इतो नो मतानं सेय्यो भविस्सती'ति, तस्मा इमे भोन्तो समणब्राह्मणा सीलवन्तो कल्याणधम्मा जीवितुकामा अमरितुकामा सुखकामा दुक्खपटिकूला अत्तानं न मारेन्ति । अयम्पि खो, भो कस्सप, परियायो, येन मे परियायेन एवं होति - इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको'ति । गब्भिनीउपमा ४२०. “तेन हि, राजञ, उपमं ते करिस्सामि । उपमाय मिधेकच्चे विजू पुरिसा भासितस्स अत्थं आजानन्ति । 'भूतपुब्बं, राजञ, अञ्जतरस्स ब्राह्मणस्स द्वे पजापतियो अहेसुं । एकिस्सा पुत्तो अहोसि दसवस्सुद्देसिको वा द्वादसवस्सुद्देसिको वा, एका गब्मिनी उपविजा । अथ खो सो ब्राह्मणो कालमकासि । अथ खो सो माणवको मातुसपत्तिं एतदवोच – यमिदं, भोति, धनं वा धनं वा रजतं वा जातरूपं वा, सब्बं तं मय्हं; नत्थि तुम्हेत्थ किञ्चि । पितु मे भोति, दायज्जं निय्यादेहीति । एवं वुत्ते सा ब्राह्मणी तं माणवकं एतदवोच - आगमेहि ताव, तात, याव विजायामि । सचे कुमारको भविस्सति, तस्सपि एकदेसो भविस्सति; सचे कुमारिका भविस्सति, सापि ते ओपभोग्गा भविस्सतीति । दुतियम्पि खो सो माणवको मातुसपत्तिं एतदवोच- यमिदं, भोति, धनं वा धनं वा रजतं वा जातरूपं वा, सब्बं तं मय्हं; नत्थि तुम्हेत्थ किञ्चि । पितु मे, भोति, दायज्जं निय्यादेहीति । दुतियम्पि खो सा ब्राह्मणी तं माणवकं एतदवोचआगमेहि ताव, तात, याव विजायामि । सचे कुमारको भविस्सति, तस्सपि एकदेसो भविस्सति; सचे कुमारिका भविस्सति सापि ते ओपभोग्गा भविस्सतीति । ततियम्पि खो सो माणवको मातुसपत्तिं एतदवोच - यमिदं, भोति, धनं वा धनं वा रजतं वा 246 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy