SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २४० दीघनिकायो-२ (२.१०.५१३-५१३) भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ती'ति । भवन्तो खो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचा फरुसवाचा सम्फप्पलापी अभिज्झालू ब्यापन्नचित्ता मिच्छादिट्ठी । सचे तेसं भवतं समणब्राह्मणानं सच्चं वचनं, भवन्तो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सन्ति । सचे, भो, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्याथ, येन मे आगन्त्वा आरोचेय्याथ - इतिपि अत्थि परो लोको, अस्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाकोति । भवन्तो खो पन मे सद्धायिका पच्चयिका, यं भवन्तेहि दिटुं, यथा सामं दिलृ एवमेतं भविस्सती'ति । ते मे 'साधू'ति पटिस्सुत्वा नेव आगन्त्वा आरोचेन्ति, न पन दूतं पहिणन्ति । अयम्पि खो, भो कस्सप, परियायो. येन मे परियायेन एवं होति- इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको"ति । चोरउपमा ५१३. "तेन हि, राजञ, त वेत्थ पटिपुच्छिस्सामि । यथा ते खमेय्य तथा नं ब्याकरेय्यासि । तं किं मञ्जसि, राजञ, इध ते पुरिसा चोरं आगुचारिं गहेत्वा दस्सेय्युं - 'अयं ते, भन्ते, चोरो आगुचारी; इमस्स यं इच्छसि, तं दण्डं पणेही'ति । ते त्वं एवं वदेय्यासि -- 'तेन हि, भो, इमं पुरिसं दळहाय रज्जुया पच्छाबाहं गाळहबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खमित्वा दक्खिणतो नगरस्स आघातने सीसं छिन्दथा'ति । ते ‘साधू'ति पटिस्सुत्वा तं पुरिसं दळहाय रज्जुया पच्छाबाहं गाळहबन्धन बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खमित्वा दक्खिणतो नगरस्स आघातने निसीदापेय्युं । लभेय्य नु खो सो चोरो चोरघातेसु - ‘आगमेन्तु ताव भवन्तो चोरघाता, अमुकस्मिं मे गामे वा निगमे वा मित्तामच्चा आतिसालोहिता, यावाहं तेसं उद्दिसित्वा आगच्छामी'ति, उदाहु विप्पलपन्तस्सेव चोरघाता सीसं छिन्देय्यु"न्ति ? “न हि सो, भो कस्सप, चोरो लभेय्य चोरघातेसु - ‘आगमेन्तु ताव भवन्तो चोरघाता अमुकस्मिं मे गामे वा निगमे वा मित्तामच्चा आतिसालोहिता, यावाहं तेसं उद्दिसित्वा आगच्छामी'ति । अथ खो नं विप्पलपन्तस्सेव चोरघाता सीसं छिन्देय्यु"न्ति । “सो हि नाम, राजञ्ञ, चोरो मनुस्सो मनुस्सभूतेसु चोरघातेसु न लभिस्सति - ‘आगमेन्तु ताव भवन्तो चोरघाता, अमुकस्मिं मे HTTEE 240 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy