SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ९. महासतिपट्ठानत्तं " सन्तं वा अज्झत्तं विचिकिच्छं 'अत्थि मे अज्झत्तं विचिकिच्छा' ति पजानाति, असन्तं वा अज्झत्तं विचिकिच्छं 'नत्थि मे अज्झत्तं विचिकिच्छा' ति पजानाति, यथा च अनुप्पन्नाय विचिकिच्छाय उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नाय विचिकिच्छाय पानं होति तञ्च जानाति, यथा च पहीनाय विचिकिच्छाय आयतिं अनुप्पादो होति तञ्च पजानाति । (२.९.३८३-३८३) इति अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरति, बहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति । समुदयधम्मानुपस्सी वा धम्मेसु विहरति, वयधम्मानुपस्सी वा धम्मेसु विहरति, समुदयवयधम्मानुपस्सी वा धम्मेसु विहरति । 'अत्थि धम्मा'ति वा पनस्स सति पच्चुपट्ठिता होति यावदेव आणमत्ताय पटिस्सतिमत्ताय । अनिस्सितो च विहरति, न च किञ्चि लोके उपादियति । एवम्पि खो, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति पञ्चसु नीवरणेसु । नीवरणपब्बं निट्ठितं । धम्मानुपस्सना खन्धपब्बं ३८३. “पुन चपरं, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति पञ्चसु उपादानक्खन्धेसु । कथञ्च पन, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति पञ्चसु उपादानक्खन्धेसु ? इध, भिक्खवे, भिक्खु– ' इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो, इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो, इति सञ्ञ, इति सञ्ञाय समुदयो, इति सञ्ञाय अत्थङ्गमो, इति सङ्घारा, इति सङ्घारानं समुदयो, इति सङ्घारानं अत्थङ्गमो, इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो 'ति, इति अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरति, बहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सी विहरति । समुदयधमनुप धम्मेसु विहरति, वयधम्मानुपस्सी वा धम्मेसु विहरति, समुदयवयधम्मानुपस्सी वा धम्मेसु विहरति, 'अस्थि धम्मा'ति वा पनस्स सति पच्चुपट्ठिता होति । यावदेव आणमत्ताय पटिस्सतिमत्ताय, अनिस्सितो च विहरति, न च किञ्चि लोके Jain Education International २२३ 223 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy