SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ (२.९.३७९-३७९) ९. महासतिपट्टानसुत्तं २१९ वा खज्जमानं कुललेहि वा खज्जमान गिज्झेहि वा खज्जमानं कङ्केहि वा खज्जमानं सुनखेहि वा खज्जमानं ब्यग्घेहि वा खज्जमानं दीपीहि वा खज्जमानं सिङ्गालेहि वा खज्जमानं विविधेहि वा पाणकजातेहि खज्जमानं । सो इममेव कायं उपसंहरति'अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो'ति । इति अज्झत्तं वा काये कायानुपस्सी विहरति, बहिद्धा वा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सी विहरति, समुदयधम्मानुपस्सी वा कायस्मिं विहरति, वयधम्मानुपस्सी वा कायस्मिं विहरति, समुदयवयधम्मानुपस्सी वा कायस्मिं विहरति, अस्थि कायोति वा पनस्स सति पच्चुपट्टिता होति । यावदेव आणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति । “पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धं...पे०... अट्ठिकसङ्खलिकं निमंसलोहितमक्खितं न्हारुसम्बन्धं...पे०... अट्ठिकसङ्खलिकं अपगतमंसलोहितं न्हारुसम्बन्धं...पे०... अद्विकानि अपगतसम्बन्धानि दिसा विदिसा विक्खित्तानि, अञ्जेन हत्थट्टिकं अञ्जन पादट्टिकं अञ्जन गोप्फकट्टिकं अञ्जेन जङ्घट्टिकं अञ्जेन ऊरुट्टिकं अञ्जेन कटिट्टिकं अञ्जन फासुकट्टिकं अनेन पिटिट्ठिकं अञ्जन खन्धद्विकं अञ्जन गीवट्ठिकं अञ्जेन हनुकट्टिकं अञ्चेन दन्तट्टिकं अञ्जेन सीसकटाहं । सो इममेव कायं उपसंहरति- 'अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो'ति । ___ इति अज्झत्तं वा काये कायानुपस्सी विहरति, बहिद्धा वा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सी विहरति, समुदयधम्मानुपस्सी वा कायस्मिं विहरति, वयधम्मानुपस्सी वा कायस्मिं विहरति, समुदयवयधम्मानुपस्सी वा कायस्मिं विहरति, अत्थि कायोति वा पनस्स सति पच्चुपट्टिता होति । यावदेव जाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति । "पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं अट्टिकानि सेतानि सङ्खवण्णपटिभागानि...पे०... अट्टिकानि पुञ्जकितानि 219 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy