SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ (२.८.३५९-३६२) " कथं पटिपन्नो पन, मारिस, भिक्खु पपञ्चसञ्ञासङ्घानिरोधसारुप्पगामिनिं पटिपदं पटिपन्नो होती 'ति ? ८. सक्क वेदनाकम्मट्ठानं ३५९. “सोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि - सेवितब्बम्पि, असेवितब्बम्पि । दोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि - सेवितब्बम्पि, असेवितब्बम्पि । उपेक्खंपाहं, देवानमिन्द, दुविधेन वदामि - सेवितब्बम्पि, असेवितब्बम्पि । ३६०. “सोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वृत्तं ? तत्थ यं जञा सोमनस्सं 'इमं खो मे सोमनस्सं सेवतो अकुसला धम्मा अभिवन्ति, कुसला धम्मा परिहायन्ती 'ति, एवरूपं सोमनस्सं न सेवितब्बं । तत्थ यं जञा सोमनस्सं 'इमं खो मे सोमनस्सं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवन्तीति, एवरूपं सोमनस्सं सेवितब्बं । तत्थ यं चे सवितक्कं सविचारं यं चे अवितक्कं अविचारं, ये अवितक्के अविचारे, ते पणीततरे । सोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति । इति यं तं वृत्तं इदमेतं पटिच्च वृत्तं । २०५ ३६१. “दोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति । इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं ? तत्थ यं जञा दोमनस्सं 'इमं खो मे दोमनस्सं सेवतो अकुसला धम्मा अभिवढन्ति, कुसला धम्मा परिहायन्तीति, एवरूपं दोमनस्सं न सेवितब्बं । तत्थ यं जञा दोमनस्सं 'इमं खो मे दोमनस्सं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवढन्ती 'ति, एवरूपं दोमनस्सं सेवितब्बं । तत्थ यं चे सवितक्कं सविचारं यं चे अवितक्कं अविचारं, ये अवितक्के अविचारे, ते पणीततरे । 'दोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पी 'ति । इति यं तं वुत्तं इदमेतं पटिच्च वृत्तं । Jain Education International ३६२. “उपेक्खंपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं ? तत्थ यं जञ्ञा उपेक्खं 'इमं खो मे उपेक्खं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती 'ति, एवरूपा 205 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy