SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २०० दीघनिकायो-२ (२.८.३५४-३५४) द्वे देवा दिवेव धम्मे सतिं पटिलभिंसु कायं ब्रह्मपुरोहितं, एको पन देवो कामे अज्झावसि । ३५४. "उपासिका चक्खुमतो अहोसिं, नामम्पि मय्हं अहु 'गोपिका'ति । बुद्धे च धम्मे च अभिप्पसन्ना, सङ्घञ्चुपट्ठासिं पसन्नचित्ता ।। "तस्सेव बुद्धस्स सुधम्मताय, सक्कस्स पुत्तोम्हि महानुभावो । महाजुतीको तिदिवूपपन्नो, जानन्ति मं इधापि 'गोपको'ति ।। "अथद्दसं भिक्खवो दिट्ठपुब्बे, गन्धब्बकायूपगते वसीने । इमेहि ते गोतमसावकासे, ये च मयं पुब्बे मनुस्सभूता ।। "अन्नेन पानेन उपट्टहिम्हा, पादूपसङ्गय्ह सके निवेसने । कुतोमुखा नाम इमे भवन्तो, बुद्धस्स धम्मानि पटिग्गहेसुं ।। “पच्चत्तं वेदितब्बो हि धम्मो, सुदेसितो चक्खुमतानुबुद्धो । अहहि तुम्हेव उपासमानो, सुत्वान अरियान सुभासितानि ।। 200 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy