SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १९० दीघनिकायो-२ ३३८. “ अथागुं नागसा नागा, वेसाला सहतच्छका । कम्बलस्सतरा आगुं, पायागा सह जातिभि । । “ यामुना धतरट्ठा च, आगू नागा यसस्सिनो । रावणो महानागो, सोपागा समितिं वनं । । , “ये नागराजे सहसा हरन्ति दिब्बा दिजा पक्खि विसुद्धचक्खू । वेहायसा ते वनमज्झपत्ता, चित्रा सुपण्णा इति तेस नामं ।। 44 'अभयं तदा नागराजानमासि, सुपण्णतो खेममकासि बुद्धो । सहाहि वाचाहि उपव्हयन्ता, नागा सुपण्णा सरणमकंसु बुद्धं । । ३३९. “जिता वजिरहत्थेन, समुदं असुरासिता । भातरो वासवस्सेते, इद्धिमन्तो यसस्सिनो ।। “कालकञ्चा महाभिस्मा, असुरा दानवेघसा । वेपचित्ति सुचित्ति च, पहारादो नमुची सह । । " सतञ्च बलिपुत्तानं, सब्बे वेरोचनामका | सन्नव्हित्वा बलिसेनं, राहुभद्दमुपागमुं । समयो दानि भद्दन्ते, भिक्खूनं समितिं वनं । । ३४०.‘“आपो च देवा पथवी, तेजो वायो तदागमुं । वरुणा वारणा देवा, सोमो च यससा सह । । "मेत्ता करुणा कायिका, आगुं देवा यसस्सिनो । दसेते दसधा काया, सब्बे नानत्तवण्णिनो । । "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो । मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं । । Jain Education International (२.७.३३८-३४०) 190 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy